________________
नेमिदूतम्
स्त्रियों का अनेक प्रकार से मनोविनोद करता है तथा बलभद्र दोहद के बहाने इन स्त्रियों की मुख-मदिरा को पीना चाहता है। सौधश्रेणीविततविलसत्तोरणान्तर्व्यतीत्य,
स्वावासं तं मणिचयरुचा भासुरं प्राप्स्यसि त्वम् । यस्मिन्कस्मै भवति न मुदे सानभूमिर्घनानां,
यामाध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥८६॥ अन्वयः -- त्वम् सौधश्रेणीविततविलसत्तोरणान्तः, व्यतीत्य, मणिचयरुचा, भासुरम्, तम्, स्वावासम्, प्राप्स्यसि, यस्मिन्, सा, अग्रभूमिः, कस्मै, मुदे, न, भवति, याम्, घनानाम्, सुहृत्, वः, नीलकण्ठः, दिवसविगमे, अध्यास्ते।
सौधश्रेणीरिति । त्वं सौधश्रेणीविततविलसत्तोरणान्तः व्यतीत्य हे नाथ ! भवान् तस्यां द्वारिकायां नपभवनराजीविस्तीर्ण-विलसत्तोरण-विलसन्ति विराजन्ति यानि तोरणानि-बहिराणि तेषाम् अन्तः मध्ये अतिक्रम्य । मणिचयरुचा भासुरं रत्नसमूह-कान्त्या देदीप्यमानम् । तं स्वावासं निजवासगृहं प्राप्स्यसि लप्स्यसे । यस्मिन् निजवासगृहे स्वावासे वा सा-अग्रभूमिः । कस्मै मुदे न भवति पुरुषाय हर्षाय न जायते । यां घनानां सहृत् अग्रभूमि मेघानां मित्रम् । वः नीलकण्ठः युष्माकं मयूरः ( नीलकण्ठः-बहुब्री० )। दिवसविगमे अध्यास्ते दिनसमाप्ती, प्रदोष इति भावः ( दिवसस्य विगमः-दिवसविगमः ( ष. तत्० ) ] अनुतिष्ठति ॥ ८६ ॥
शब्दार्थः-त्वम्-तुम, सौधश्रेणीविततविलसत्तोरणान्तः-भवन पंक्तियों की विस्तृत सुशोभित तोरणद्वार ( बहिद्वार ) के मध्य, व्यतीत्य-अतिक्रमण करके, मणिचयरुचा-रत्नसमूह की कान्ति से, भासुरम्-देदीप्यमान्, तम्उस, स्वावासम्-अपने निवास भवन को, प्राप्स्यसि-प्राप्त करोगे, यस्मिन्जिस आवास में, सा अग्रभूमिः-आगे की वह भूमि, ऊपर का वह भाग, कस्मै-किस ( पुरुष ) के लिए, मुदे-प्रसन्नता के लिए, आनन्द के लिए, न- नहीं, भवति-होता है, याम्-जिस भूमि के अग्र भाग पर, घनानाम्-मेघों का, सुहृत्-मित्र, वः-तुम्हारा, नीलकण्ठः-मयूर, दिवसविगमे–सन्ध्याकाल में, अध्यास्ते-बैठता है ।
अर्थः -- तुम ( उस द्वारिका में ) भवन श्रेणियों की विस्तृत सुशोभित तोरण ( बहिद्वार ) के मध्य अतिक्रमण करके रत्नसमूह की कान्ति से देदी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org