________________
नेमिदूतम्
[ ९१
पथ पर तुम्हारे साथ पीताम्बरधारी कृष्ण जायेंगे, ( अतः ) तुम्हारा ( नेमि का ) अनुगमन करने वाले उस पीताम्बरधारी कृष्ण का ही ( सम्प्रति मैं राजीमती ) स्मरण करती हूँ ।
यान्तं तस्यां पुरि हरिबलावुत्सवः कामिनौ त्वां, हर्षोत्कर्ष नरपतिपथे नेष्यतस्तौ ययोस्तु | स्त्रीणामेको रमयति शतान्यङ्गनां पाययित्वाकांक्षत्यन्यो वदनमदिरां दोहदच्छद्मनाऽस्याः ॥ ८५ ॥
अन्वयः
GRM
• तस्याम्, पुरि, नरपतिपथे, यान्तम् त्वाम्, तो, कामिनी, हरिबल, हर्षोत्कर्षम्, नेष्यतः, ययोः, एकः, अङ्गनाम्, शतानि रमयति, अन्यः, दोहदच्छद्मना, अस्याः, स्त्रीणाम्, वदनमदिराम्, पाययित्वा, कांक्षति ।
यान्तमिति । तस्यां पुरि नरपतिपथे यान्तं हे नाथ ! द्वारिकायां नगर्यां राजमार्गे गच्छन्तम् । त्वां तो कामिनो हरिबलौ भवन्तं नेमिमित्यर्थः उभौ कामुक कृष्णबलभद्रौ । हर्षोत्कर्षं नेष्यतः प्रापयिष्यतः । ययोरेकः कृष्णबलभद्रयोर्मध्ये एकः कृष्णः । अङ्गनां शतानि रमयति वधूं वनितां वा शतानि विनोदयति । अन्यः दोहदछद्मना अपरो द्वितीयो वा बलभद्रः अङ्गनादिसंस्कारव्याजेन ( दोहदस्य छद्म- - दोहदछद्म, ष० तत्, तेन ) अस्या: स्त्रीणाम् अङ्गनानां कामिनीनाम् वा वदनमदिराम् मुखमद्यम्, पाययित्वा कांक्षति अभिलषति || ८५ ॥
शब्दार्थः तस्यां पुरि-उस द्वारिका पुरी में, नरपतिपथे - राजमार्ग में, यान्तम् — जाते हुए, त्वाम् - तुम ( नेमि ) को, तो कामिनी - वे दोनों कामुक, हरिबलौ — कृष्ण और बलभद्र ( बलराम ), के साथ, नेष्यतः -- ले जायेंगे, ययोः :- उन दोनों में से नाम् - स्त्रियों का, शतानि रमयति — अनेक प्रकार अन्य :- - बलभद्र, दोहदछद्मना — दोहद के बहाने, णाम् - स्त्रियों के, वदनमदिराम् - मुख-मदिरा को, को, कांक्षति - चाहता है ।
से
--
हर्षोत्कर्षम् - प्रसन्नता
एक: - कृष्ण, अङ्गमनोविनोद करता है, अस्या: - इसके, स्त्रीपाययित्वा पान करने
अर्थः - उस द्वारिका पुरी में राजमार्ग पर जाते हुए तुमको वे दोनों कामुक कृष्ण और बलभद्र प्रसन्नता के साथ ले जायेंगे । उन दोनों में से कृष्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org