________________
८८ ]
नेमिदूतम्
अन्वयः - अथ, तस्मात्, हरिमुखैः यादवेन्द्रः, परिवृतः ( सन् ); त्वम्, तस्याम्, पुरि, प्रवेशाय, तत्प्राचीनम्, गोपुरम्, यायाः, यत्र, नवः, अशोकः, तोरणाभाम्, कलयति, तथा, अन्यः, हस्तप्राप्यस्तबकनमितः, बालमन्दारवृक्षः ( अस्ति )।
यायास्तस्मादथेति । अथ तस्मात् हे नाथ ! अनन्तरं तत्प्रदेशात् केलिगिरे। हरिमुखैः यादवेन्द्रः परिवृतः कृष्णप्रमुखैः यादवनृपः आश्रितः सन् । त्वं तस्यां पुरि प्रवेशाय नेमिः द्वारिकायां नगर्या प्रवेशार्थम् । तत्प्राचीनं गोपुरं गमननिर्गमनानुभूतं पूर्वारम्, यायाः गच्छेः । यत्र नवः अशोक: तोरणाभां यस्मिन् पूर्वारे नवः अशोकः बहिरिशोभां, कलयति वहति । तथान्यः हस्तप्राप्यस्तबकनमितः च द्वितीयोऽपि करावलम्बनयोग्य कदम्बकनम्रीभूतः [ हस्तप्राप्यस्तबकनमितः' हस्तेन प्राप्या:-हस्तप्राप्याः ( तृ० तत्०), हस्तप्राप्याश्च ते स्तबकाः ( कर्म० ), ते नमितः हस्तप्राप्यस्तबकनमितः ( तृ० तत्० )] । बालमन्दारवृक्षः, बालसुरतरुः ( बालश्चासौ मन्दारवृक्षश्च बालमन्दारवृक्षः, कर्म० ) ( अस्ति विद्यते ) ॥ ८२॥
शब्दार्थः - अथ-इसके बाद, तस्मात् -उस केलिगिरि से, हरिमुखैःकृष्ण प्रमुख; यादवेन्द्रः--यदुनृपतियों से, परिवृतः ( सन् )-घिरा होकर, त्वम्-नेमि, तस्याम्-उस द्वारिका पुरी में, प्रवेशाय-प्रवेश के लिए, तत्प्राचीनम् --उस प्राचीन, गोपुरम्-नगरद्वार को, यायाः-जाना, यत्रजिस नगरद्वार के बाहर, नवः अशोकः तोरणाभाम्-नवीन अशोक वृक्ष तोरणद्वार ( बहिद्वार ) की शोभा, कलयति-बढ़ता है, तथा अन्यः-और दूसरा, हस्तप्राप्यस्तबकनमितः- हाथ से पाये जा सकने योग्य पुष्प-गुच्छों से झुका हुआ, बालमन्दारवृक्षः-छोटा सा मन्दार का वृक्ष (भी), (अस्तिहै)। __अर्थ: - इसके बाद, उस केलिगिरि से कृष्णप्रमुख यदुनृपतियों से घिरा हुआ होकर तुम उस द्वारिका पुरी में प्रवेश के लिए उस प्राचीन ( गमनागमनानुभूत ) नगरद्वार को जाना जिसके बाहर नवीन अशोक वृक्ष तोरणद्वार की शोभा बढ़ाता है तथा दूसरा हाथ से पाये जा सकने योग्य पुष्प-गुच्छों से झुका हुआ छोटा सा मन्दार का वृक्ष ( भी है )। उद्यद्वालव्यजनमनिलोल्लासिकासप्रसूनाः,
श्वेतच्छत्रं विकसितसिताम्भोजभाजो विलोक्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org