________________
नैमिदूतम्
निर्गम्यन्ते शरदि यदुभिः सद्मपृष्ठेषु कीर्त्या, नित्यज्योत्स्ना प्रतिहततमोवृत्तिरम्याः प्रदोषाः ॥७७॥
अन्वयः
,
यस्याम्, उद्यत्कामालसयुवतिभिः सेव्यमानैः, सरोजोद्गन्धान्, ऐक्षिवान्, सुमधुररसान्, आपिबद्भिः, यदुभिः शरदि, सद्मपृष्ठेषु कीर्त्या नित्यज्योत्स्नाः, प्रतिहततमोवृत्तिरम्याः, प्रदोषाः, निर्गम्यन्ते ।
-
[ ८३
"
उद्यत्कामास युवतिभिरिति । यस्याम् उद्यत्कामाल सयुवतिभि: हे नाथ ! यस्यां द्वारिकायाम् उदयं प्राप्नुवन् यः कामस्तेन अलसाभिः युवतिभिः प्रसारणाकुञ्चनासमर्थाभिः मदन अङ्गनाभिरित्यर्थः । सेव्यमानः सरोजोद्गन्धान् भज्यमानः सरोजगन्धमुत्क्रम्य गन्धो येषां ते सरोजोद्गन्धान् । ऐक्षिवान् इक्षोरिमे विकारा ऐक्षवांस्तान् सुमधुररसान् अतिमृष्टरसान् आपि - बद्भिः समन्ताद्पानं कुर्वद्भिः । यदुभिः शरदि बलप्रमुखादिभिः शरत्काले । सद्द्मपृष्ठेषु कीर्त्या नित्यज्योत्स्नाः गृहोपरिभागेषु कीर्तिवत् अनवरतचन्द्रिकाः । प्रतिहततमोवृत्तिरम्याः विनष्टान्धकारत्वान्मनोहराश्च । प्रदोषाः निर्गम्यन्ते रात्रयः अतिवाह्यन्ते ॥ ७७ ॥
Jain Education International
www.
--
शब्दार्थः यस्याम् - जिस द्वारिका में, उद्यत्कामालस युवतिभि:मदन के उत्कट प्रभाव से अलसाई हुई अङ्गनाओं द्वारा, सेव्यमानै:सेवित, सरोजोद्गन्धान् - कमल के सुगन्धि से श्रेष्ठ, ऐक्षिवान् — ईक्षु की, सुमधुररसान् - अत्यधिक मधुर रसों का, आपिबद्भिः:- पान करते हुये, यदुभि: - यदुसमूह, शरदि - शरत्काल में, सद्द्मपृष्ठेषु - भवनों के ऊपरी भाग में, भवनों की छतों पर, कीर्त्या - कीर्तिवत्, नित्यज्योत्स्नाः - नित्य चांदनी से प्रकाशित, ( अतएव - अतः ), प्रतिहततमोवृत्तिरम्याः - अन्धकार के दूर रहने के कारण मनोहर, प्रदोषाः - रात्रियों में, निर्गम्यन्ते निकलते हैं, टहलते हैं । अर्थ: जिस द्वारिका में मदन के उत्कट प्रभाव से अलसाई हुई अङ्गनाओं से सेवित, कमल की सुगन्धि से श्रेष्ठ ( उत्कृष्ट ) ईक्षु के अत्यधिक मधुर रसों का पान करते हुये यदुसमूह शरत्काल में भवनों के ऊपर कीर्तिवत् नित्य चाँदनी से प्रकाशित ( अतएव ) अन्धकार के दूर रहने के कारण मनोहर रात्रियों में टहलते हैं, घूमते हैं ।
कौन्दोत्तंसास्तुहिनसमये कुंकुमालिप्तदेहाः, सान्द्रच्छाये शुचिनि तरुभिर्गोमतीरम्यतीरे ।
For Private & Personal Use Only
www.jainelibrary.org