________________
८४ ]
नेमिदूतम्
रूपोल्लासाद्विजितरतयः कन्दुकाभैः सलीलं,
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ७ ॥
अन्वयः – यत्र, कौन्दोत्तंसास्तुहिनसमये, तरुभिः, शुचिनि सान्द्रच्छाये, गोमतीरम्यतीरे, अमरप्रार्थिताः, कन्याः, कुंकुमालिप्तदेहाः, रूपोल्लासाद्विजितरतयः, कन्दुकाभैः, मणिभिः, सलीलम्, संक्रीडन्ते ।
कौन्दोत्तंसास्तुहिनसमये इति । यत्र कौन्दोत्तंसास्तुहिनसमये हे नाथ ! यस्यां द्वारिकायां 'कौन्दोत्तंसाः' कुन्दस्यायं कौन्दः स उत्तंसः-शेखरो यासां ताः कौन्दोत्तंसाः, हेमन्तकाले । तरुभिः शुचिनि सान्द्रच्छाये वृक्षः पवित्रे स्निग्धच्छाये अनातपे वा। गोमतीरम्यतीरे तटे । अमरप्रार्थिताः कन्याः देवाभिलषिताः कुमार्यः । कुंकुमालिप्तदेहा रूपोल्लासाद्विजितरतयः कुंकुमेनघसणेन आलिप्तो देहो यासां ताः, सौन्दर्यविलासात्पराजितकामस्त्रियः । कन्दुकाभैः मणिभिः कन्दुकवदाभान्ति इति कन्दुकाभैः रत्नैः सलीलं लीलयासहितं संक्रीडन्ते सम्यक्क्रीडन्ति ।। ७८ ॥
शब्दार्थः - यत्र-जिस द्वारिका में, कौन्दोत्तंसास्तुहिनसमये-चमेली . के पुष्प के समान मोर के शिखा सदृश हेमन्त काल में, तरुभिः-वृक्षों की, शुचिनि –पवित्र, सान्द्रच्छाये-घनीछाया में, गोमतीरम्यतीरे-गोमती नदी के रम्य तट पर, अमरप्रार्थिताः-देवगणों द्वारा चाही गयी, कन्या:-कुमारियां, कुंकुमालिप्तदेहाः-कुंकुमादि द्रव्योंका शरीर में लेप करके, रूपोल्लासाद्विजितरतयः- रूपकान्ति से रति को पराजित करती हुई, कन्दुकाभैः-कन्दु आभा सदश, मणिभिः--मणियों से, सलीलम् -लीलायुक्त, संक्रीडन्ते-क्रीड़ा किया करती हैं।
अर्थ:- जिस द्वारिका में चमेली पुष्प के समान मयूर-शिखा सदश हेमन्तकाल में, वृक्षों की पवित्र घनी छाया में गोमती नदी के रम्य तट पर देवों द्वारा चाही गयी कुमारियाँ शरीर में कुंकुमादि द्रव्यों का लेपकर रूपकान्ति से रति को पराजित करती हुई, कन्दु आभा सदृश मणियों से लीलायुक्त कीड़ा किया करती हैं। यस्यां पुष्पोपचयममलं भूषणं सीधुहृद्यं,
गन्धद्रव्यं वसननिवहं सूक्ष्ममिच्छानुकूलम् । न्यस्तः प्रीत्या त्रिदशपतिना वासुदेवस्य वेश्म
न्येकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥७६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org