________________
८२ ]
गायन्तीभिस्तदमलयशो वारसीमन्तिनीभिः, साकं वाद्यन्मधुरमरुजं तारनादान्यपुष्टम् । यस्यां रम्यं सुरभिसमये सोत्सवः सीरिमुख्या, बद्धापानं बहिरुपवनं कामिनो निर्विशन्ति ॥ ७६ ॥
अन्वयः
• यस्याम्, सुरभिसमये, बद्धापानम्, ` कामिनः, सोत्सवः सीरिमुख्याः, तदमलयशः, गायन्तीभिः, वारसीमन्तिनीभिः साकम्, वाद्यन्मधुरमरुजम्, तारनादान्यपुष्टम्, रम्यम्, बहिरुपवनम् निर्विशन्ति ।
नेमिदूतम्
-
गायन्तीभिरिति । यस्यां सुरभिसमये हे नाथ । यस्यां द्वारिकायां वसन्तसमये । बद्धापानं कामिनः सोत्सवः सीरिमुख्याः मद्यपानं यत्र तद्वद्वापानं बद्धगोष्ठि यथा स्यात्तथा इतिभावः, कामुकाः उत्सवेन सह बलप्रमुखाः । तदमलयशो गायन्तीभिः तव नेमेरित्यर्थः, निर्मलकीर्ति गायन्तीभि आलाप - यन्तीभिः । वारसीमन्तिनीभिः साकं पण्यांगनाभिः, वेश्याभिः सार्धम् । वाद्यन्मधुरमरुजं श्रवणानुकूलम्, 'तारनादान्यपुष्टं' तारनादा - उच्चैः शब्दा अन्यपुष्टाः कोकिला यस्मिन्तत् रम्यं बहिरुपवनं मनोज्ञं बहिरुद्यानं बाह्यारामं वा, निर्वि शन्ति उपभोगं कुर्वन्ति ( निर्विशन्ति - निर् + / विश् + लटि प्रथम पुरुषबहुवचने विभक्तिकार्यम् ) ॥ ७६ ॥
शब्दार्थ : - यस्याम् — जिस द्वारिका में, सुरभिसमये - वसन्त काल में, बद्धापानम्- - मद्यपान करते हुये, कामिनः सोत्सवा : - कामोत्सव से युक्त, सीरिमुख्या :- - बल प्रमुख, तदमलयशः - तुम्हारी निर्मल कीर्ति का, गायन्तीभिः गान करती हुई, वारसीमन्तिनीभि: - वाराङ्गनाओं के, साकम् -- साथ, वाद्यन्मधुरमरुजम् — श्रवणानुकूल मरुज वाद्यविशेष ( तथा ), तारनादान्यपुष्टम् – उच्च स्वर से ( गाती हुई ) कोकिलों से, रम्यम् - मनोज्ञ, afera - नम् - बाह्योद्यान का, निर्विशन्ति – उपभोग करते हैं ।
-
Jain Education International
ai: जिस द्वारिका में वसन्त काल में मद्यपान करते हुये कामोत्सव से युक्त बलरामप्रमुख यादव, तुम्हारी निर्मलकीर्ति का गान करती हुई वाराङ्गनाओं के साथ श्रवणानुकूल मरुज वाद्यविशेष तथा उच्चस्वर से ( गाती हुई ) कोकिलों से रम्य, बाह्योद्यान का उपभोग करते हैं । उद्यत्कामालसयुवतिभिः सेव्यमानैः सरोजोद्गन्धान् यस्यां सुमधुररसानैक्षिवानापिबद्भिः
For Private & Personal Use Only
www.jainelibrary.org