________________
८.]
नेमिदूतम् जल-बिन्दुओं को टपकाने वाली; पाषाण निर्मित भूमि के मध्य भाग में खचित, चन्द्रकान्तमणियां कामुकों से नवीनसम्भोगक्रीड़ा में आसक्त अङ्गनाओं के स्वेदबिन्दु को दूर करती हैं। गत्वा यूनां रजनिसमये धूप्यमानेषु लीला
वेश्मस्वन्तर्युवतिनिहित रत्नदीपनिरस्ताः । जालयंत्रावतमसचयाः साध्वसेनेव भूयो,
धूमोद्गारानुकृतिनिपुणाः जर्जरा निष्पतन्ति ॥७४॥ अन्वयः - यत्र, रजनिसमये, अवतमसचयाः, यूनाम्, धूप्यमानेषु, लीलावेश्मसु, गत्वा, भूयः, अन्तः, युवतिनिहितः, रत्नदीपैनिरस्ताः, साध्वसेनेव, धूमोद्गाराऽनुकृतिनिपुणाः, जर्जराः, जालैः, निष्पतन्ति ।
गत्वा यूनामिति । यत्र रजनिसमये अवतमसचयाः हे नाथ ! यस्यां द्वारिकायां निशकाले अन्धकारसमूहाः। यूनां धूप्यमानेषु लीलावेश्मसु तरुणानां गवाक्षेषु केलिगृहेषु सदनेसु वा गत्वा लब्धा, भूयः अन्तःयुवतिनिहितः पुनः वासगृहमध्ये तरुणिन्यस्तैः । रत्नदीपनिरस्ता: मणिप्रदीपैरपाकृताः दूरीकृताः वा । साध्वसेनेव धूमोद्गाराऽनुकृतिनिपुणाः भयेनेव धूमनिगमानुकरणदक्षाः धूमस्य उद्गार:-धूमोद्गारः (१० तत्० ) तस्य अनुकृतिःधूमोद्गाराऽनुकृतिः (ष० तत्० ) तस्यां निपुणा:-धूमोद्गाराऽनुकृतिनिपुणाः, (स• तत्० )] । जर्जराः जालः निष्पतन्ति शीर्णाः ( सन्तः ) गवाक्षः निर्गच्छन्ति ॥ ७४ ।।
शब्दार्थः -- यत्र-जिस द्वारिका में, रजनिसमये-रात्रि के समय, अवतमसचयाः-अन्धकार समूह, यूनाम्-युवजनों के, धूप्यमानेषु-झरोखों वाले, लीलावेश्मसु-क्रीड़ागृहों में, गत्वा-जाकर, भूय:-फिर, अन्तःवासगृह में, केलिगह में, युवतिनिहितः- वनिताओं द्वारा रखे गये, रत्नदीपनिरस्ताः- मणिदीपों से दूर किया गया, साध्वसेनेव-भयभीत की तरह, धमोद्गाराऽनुकृतिनिपुणाः-धूआं निकलने ( उगलने ) की नकल करने में निपुण, जर्जराः ( सन्तः )-टुकड़े-टुकड़े होकर, जालैः-झरोखों से, निष्पतन्ति-निकल जाते हैं, भाग जाते हैं।
अर्थः - जिस द्वारिका में रात्रि के समय अन्धकार समूह युवाओं के झरोखा युक्त क्रीड़ागृहों में जाकर पुनः वासगृह में वनिताओं द्वारा रखे गये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org