________________
नेमिदूतम्
[ ७९
करने वाली तुम्हारी प्रसन्नता की आकांक्षा करती हुई वाराङ्गनाओं का तरुणजनों के मन को हरने वाली तालादिगत गीत भेद से युक्त मनोज्ञ नृत्य शोभित होगा। संसक्तानां नवरतरसे कामिभिः कुट्टिमाना,
पृष्ठेष्वंतः कृतविरचना घर्मवायंगनानाम् । यस्यां ग्रीष्मे शिशिरकिरणस्यांशुभिर्यामिनीषु, ___ व्यालुम्पन्ति स्फुटजललवस्यंदिनश्चन्द्रकान्ताः ॥७३॥
अन्वयः -- यस्याम्, ग्रीष्मेषु, यामिनीषु, शिशिरकिरणस्यांशुभिः, स्फुटजललवस्यंदिनः, कुट्टिमानाम्, अन्तःपृष्ठेषु, कृतविरचना, चन्द्रकान्ताः, कामिभिः, नवरतरसे, संसक्तानाम्, अङ्गनानाम्, धर्मवारि, व्यालुम्पन्ति ।
संसक्तानामिति । यस्यां ग्रीष्मेषु यामिनीषू हे नाथ ! यस्यां द्वारिकायां उष्णेषु निच्सु । शिशिरकिरणस्यांशुभिः स्फुट जललवस्यंदिनः इन्दोः ज्योत्स्नाभिः व्यक्ततोयकणस्राविणः [ स्फुटजललवस्यंदिन:-जलस्य लवा:-जललवाः (१० तत्० ) स्फुटाश्च ते जललवाः-स्फुटजललवाः ( कर्म० ) तान् स्यन्दन्ते तच्छीलाः इति स्फुटजललवस्यंदिनः ( उपपद )। कुट्टिमानां शिलानिर्मितानां शिलादिबद्धभूमीनां वा, अन्तःपृष्ठेषु मध्यभागेषु । कृतविरचना चन्द्रकान्ताः विहितरचना चन्द्रकान्तमणयः । कामिभिः नवरतरसे संसक्तानामङ्गनानां कामुकैः नवसम्भोगरसे आसक्तानां वनितानां कामिनीनां वा। धर्मवारि व्यालम्पन्ति स्वेदजलं दूरीकुर्वन्ति ( व्यालुम्पन्ति-वि+आ+Vलुप् + झि+ विभक्तिकार्यम् ) ॥ ७३ ॥
शब्दार्थः - यस्याम्-जिस द्वारिका में; ग्रीष्मेषु---ग्रीष्म की, यामिनीषु-रात्रि में, शिशिरकिरणस्यांशुभिः-- चन्द्र किरणों के द्वारा, स्फुटजललवस्यंदिनः-स्वच्छ जल-बिन्दुओं को टपकाने वाली; कुट्टिमानाम्-पाषाण से निर्मित भूमि के, अन्त:-मध्य, बीच, पृष्ठेषु-भाग में, कृतविरचनाखचित, चन्द्रकान्ता:-चन्द्रकान्तमणियां, कामिभिः-कामुकों से, नवरतरसेनवीन सम्भोगरस (क्रीड़ा) में, संसक्तानाम्-संलग्न, आसक्त अङ्गनानाम्वनिताओं के, धर्मवारि-स्वेदकण को, पसीना को, व्यालुम्पन्तिदूर करती
अर्थः - जिस द्वारिका में ग्रीष्म काल की रात्रि में चन्द्रकिरणों से स्वच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org