SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ७६ ] नेमिदूतम् युक्त चिह्न के द्वारा, आभरणरुचयः -- आभूषण की कान्ति की तरह, स्वकीर्त्या - अपनी कीर्ति को, यश को, प्रत्यादिष्टाः - सूचित करते हैं । अर्थः द्वारिका में, मदमत्त समस्त देव शत्रुओं का संहार ( नाश ) करने वाले कृष्ण की सहायता के लिए विख्यात तेज वाले योद्धागण रहते हैं; जो योद्धागण ) युद्ध में अनेक प्रकार के असुरों के प्रहार से उत्पन्न तलवार के घाव से युक्त चिह्न से आभूषण की तरह अपनी कीर्ति ( यश ) को सूचित करते हैं । - व्याधिर्देहान्स्पृशति न भयाद्रक्षितुः शार्ङ्गपाणे मृत्योर्वार्ता श्रवणपथगा कुत्रचिद्वास भाजाम् । कामक्रीडारससुखजुषां यच्छतामथिकामावित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ ७० ॥ यत्र, रक्षितुः, शार्ङ्गपाणे:, भयाद्, व्याधिः, देहान्, न, स्पृशति, वासभाजाम्, कुत्रचित् मृत्योर्वार्ताः, श्रवणपथगा, अर्थिकामान्, यच्छताम्, कामक्रीडारससुखजुषाम्, वित्तेशानाम्, यौवनात्, अन्यत्, वयः, न, अस्ति खलु । अभ्वयः ― व्याधिर्देहान् इति । यत्र रक्षितुः शार्ङ्गपाणे: हे नाथ ! यस्यां द्वारिकायां लोकरक्षकस्य हरेः भयाद् । व्याधिर्देहान् न पीडाशरीरान् मा स्पृशति । वासभाजां वासं द्वारिका निवासं भजन्ति इति वासभाजः तेषां द्वारिकानिवासिनाम्, कुत्रचित् पुरातनकथाप्रबन्धादिश्रवणे । मृत्योर्वार्ता श्रवणपथगा मरणस्यकथा श्रवणग्राह्या वर्तते इति भावः । अर्थिकामान् यच्छतां याचकमनोरथान् पूरयताम् । कामक्रीडारससुखजुषां वित्तेशानां तथा प्रणयकेलिरससुखयुक्तां वित्ताधिपानाम् (वित्तानाम् ईश :- वित्तेशः, ष० तंत्० ) | यौवनादन्यत् वयः तारुयादपरम् अवस्था नास्ति खलु न वर्तते निश्चयेन ।। ७० ।। शब्दार्थः यत्र - जिस द्वारिका में, रक्षितुः - लोगों के रक्षक, शापाणे:- :- कृष्ण के भयाद् - भय से, डर से, व्याधिः - रोग, देहान् — शरीर को, न नहीं, स्पृशति -छूता है, वासभाजाम् —– द्वारिका नगर निवासी, कुत्रचित् — पुराणादि कथा प्रसङ्गों में ही, मृत्योर्वार्ता - मरण की कथा, श्रवणपथगा - सुनते हैं, अर्थिकामान् - याचकों के सभी मनोरथों की, यच्छताम् — पूर्ति होती है, ( तथा ) कामक्रीडारससुखजुपाम् — प्रणयक्रीड़ा में Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002117
Book TitleNemidutam
Original Sutra AuthorN/A
AuthorVikram Kavi
PublisherParshwanath Shodhpith Varanasi
Publication Year1994
Total Pages190
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy