________________
नेमिदूतम्
[ ६७
तुम्हारा गमन यदि मृदंगोत्पन्न ध्वनि की तरह कर्णप्रिय हो जाय ( तो ) शिव जी का संगीत, निश्चय ही, सम्पूर्ण हो जायगा ।
तस्माद्गच्छन्नथ पथि भवान्वीक्षिता वेणुलाख्यं,
शैलं नीलोपलचयमयाशेषसानुच्छ्रयन्तम् । व्याप्याकाशं नवजलभृतां सन्निभो यो विभाति, श्यामः पादो बलिनियमनाऽभ्युद्यतस्येव विष्णोः ॥ ६१ ॥
अन्वयः
अथ, तस्माद्, गच्छन्, भवान्, पथि, नीलोपलचयमयाशेषसानुच्छ्रयन्तम्, वेणुलाख्यम्, शैलम्, वीक्षिता, य:, आकाशम्, व्याप्य, नव 'जलभृताम्, सन्निभः, बलिनियमनाऽभ्युद्यतस्य, विष्णोः, श्यामः पाद इव, विभाति ।
-
तस्माद्गच्छन्नथेति । अथ तस्माद्गच्छन् अनन्तरं गन्धमादनाद्गच्छन् । भवान् पथि त्वं नेमिरित्यर्थः मार्गे । 'नीलोपलचयमयाशेषसानुच्छ्रयं' नीलोपलानीलमणयस्तेषां यश्चय:- संघस्तत्प्रधानानि, नीलोपलचयमयानि यानि अशेपाणि - समस्तानि सानूनि प्रस्थानि तेषामुच्छ्रय उदग्रता विद्यते यस्मिन् स तम् इत्यर्थः । वेणुलाख्यं शैलं वीक्षिता द्रक्ष्यसि । योऽऽकाशं व्याप्य, नवजलभृतां सन्निभः नवीनमेघानां सदृश: । बलिनियमनाऽभ्युद्यतस्य बलिनिबन्धोत्सुकस्य [ बले: नियमनम् बलिनियमनम् ( ष० तत् ० ) तस्मिन् अभ्युद्यतः बलिनिय - मनाभ्युद्यतः ( ष० तत् ० ) तस्य ] | विष्णोः श्यामः वामनस्य कृष्ण, पाद इव विभाति चरण इव शोभते ॥ ६१ ॥
----
J
शब्दार्थः अथ - इसके बाद, तस्माद्गच्छन् – गन्धमादन पर्वत से जाते हुए, भवान् - आप ( नेमि ), पथि - मार्ग में, नीलोपलचयमयाशेषसानुच्छ्रयन्तम् - नीलमणिमयात्यन्तोच्च शिखरों वाले उस बेणुलाख्यं शैलम् - वेणु नामक पर्वत को, वीक्षिता- देखोगे, य: - जो ( पर्वत ), आकाश व्याप्य - आकाश को व्याप्त करके, नवजलभृताम् — नवीन मेघों के, सन्निभः - सदृश, बलिनियमनाऽभ्युद्यतस्यः बलि को बाँधने के लिए तत्पर, विष्णोः - विष्णु के वामन के, श्याम: - साँवले, पाद इव -- पैर की तरह, विभाति -
--
शोभित होता है ।
—
.
अर्थ: - इसके बाद, वहाँ से जाते हुए तुम ( नेमि ) मार्ग में नीलमणि - मय अत्यन्त उच्च शिखरों वाले उस वेणु नामक पर्वत को देखोगे, जो आकाश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org