________________
६६ ]
नेमिदूतम्
करते हैं, जिसके ध्यान से निष्पाप होकर पुण्यात्मा भक्तजन अविनाश प्रथमपद की प्राप्ति के लिए समर्थ होते हैं ।
नोपामोदोम्मदमधुकरीगुञ्जनं गोतरम्यं;
har - वेणुक्वणितमधुराबहिणां चारुनृत्यम् । श्रोवानन्दी सुरजनिनदस्त्वत्प्रयाणे यदिस्यात्संगीतार्थी ननु पशुपतेस्तत्व भावी समग्रः ॥ ६० ॥
अन्वयः - गीतरम्यम्, नीपामोदोन्मदमधुकरीगुंजनम्, वेणुक्वणितमधुरा, केका, बर्हिणाम्, चारुनृत्यम्, (च) तत्र, त्वत्प्रयाणे, यदि, मुरजनिनदः, श्रोत्रानन्दी, स्यात् ( तर्हि ) पशुपतेः, संगीतार्थः, समग्रः, भावी, ननु ।
नीपामोदोन्मदेति । गीतरम्यं नीपामोदोन्मदमधुकरीगुंजनं गीतवन्मनोहरं कदम्बपुष्पगन्धैः दृप्तभ्रमरगुञ्जनं दृप्तषड्चरणगुञ्जनं वा । वेणुक्वणितमधुरा har शिकवादितवेणुनिक्वाणवन्मधुरा शुक्लापाङ्गध्वनिः । बर्हिणां चारुनृत्यं तथा शुक्लापाङ्गानां मनोहारिनृत्यञ्च । त्वत्प्रयाणे यदि मुरजनिनदः तत्र भवत्प्रस्थाने चेत् मृदंगध्वनिः मृदंगोत्थध्वनिः वा । श्रोत्रानन्दी श्रोत्राणि आनन्दयीति श्रोत्रानन्दी स्यात् भवेत् । पशुपतेः तर्हि चरणन्याससमीपं शिवस्य ( पशूनां पतिः पशुपतिः, ष० तत्० ) संगीतार्थः समग्रः संगीतवस्तु ( तस्य शिवस्य, संगीतस्य अर्थः संगीतार्थः, ष० तत् ० ) सम्पूर्णः, भावी ननु भवि - व्यति खलु ।। ६० ।
शब्दार्थः गीतरम्यम् - गीत के समान मनोहारी, नीपामोदोन्मदमधुकरीगुञ्जनम् — कदम्बपुष्पों की सुगन्धि से उन्मत्त भ्रमरों की गुञ्जार, वेणुक्वणितमधुरा - वेणुविशेष की कर्णप्रियध्वनि ( की तरह ), केका - मयूर की ध्वनि, बहिणाम् — मयूरों का, चारुनृत्यम् - सुन्दर नृत्य, तत्र - उस ( गन्धमादन पर्वत ) पर, त्वत्प्रयाणे- तुम्हारे जाने ( पहुंचने ) पर, यदि - अगर, मुरजनिनदः -- मृदंगोत्पन्नध्वनि ( की तरह ), श्रोत्रानन्दी -कर्ण प्रिय, स्यात्हो जाय, ( तो ), पशुपतेः- शिव जी का संगीतार्थ: -- संगीत की वस्तु, संगीत, समग्र : -- सम्पूर्ण, भावी - हो जाएगा, ननु - निश्चय ही ।
www.
अर्थः ( हे नाथ ! ) गीत के समान मनोहर कदम्बपुष्पों की सुगन्धि से उन्मत्त भ्रमरों की गुञ्जार, वेणुविशेष की कर्ण प्रियध्वनि की तरह मयूरों की ध्वनि, तथा मयूरों के सुन्दर नृत्य वाले उस ( गन्धमादन पर्वत ) पर
Jain Education International
―――
For Private & Personal Use Only
www.jainelibrary.org