________________
नेमिदूतम्
अर्ब:-वहां पर पर्वत की प्रतिध्वनि के कारण गम्भीर जन-कोलाहल को सुनकर, कपिसमूह क्रोध से अरुणमुख हो तुम्हारे समीप जायेंगे। पश्चात् तुम उन कपियों को शूरों की कठोर प्रत्यञ्चा स्फालन के द्वारा पराङ्मुल कर देना; व्यर्थ के कार्यों के लिए प्रयत्न करने वाले कौन-से व्यक्ति तिरस्कार के पात्र नहीं होते हैं ? ( अर्थात् सभी होते हैं)। तस्मिन्नद्रौ निवसति विभुः स स्वयंभूर्भवाग्यो,
देवः सेवापरसुरगणैर्वन्धपादारविन्दः । यद्धचानेनापहृतदुरिताः मानवाः पुण्यमाजः,
संकल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५६ ॥ अन्वयः - तस्मिन्, अद्रौ, सेवापरसुरगणैर्वन्द्यपादारविन्दः, विभुः स्वयंभूर्भवाख्यः, सः, देवः, निवसति, यद्ध्यानेनापहृतदुरिताः, पुण्यभाजः, श्रद्दधानाः, मानवाः, स्थिरगणपदप्राप्तये, संकल्पन्ते ।
तस्मिन्नद्रौ इति । तस्मिन्नद्रौ सेवापरसुरगणैर्वन्द्यपादारविन्दः गन्धमादनपर्वते सेवापर-देवसमूहैर्न मस्करणीयचरणकमलः । विभुः स्वयंभूर्भवास्यः सर्वव्यापकः स्वयं भवतीति परानुत्पाद्यत्वात्स्वयम्भू ईश्वराभिधो असौ देव: शिवः, निवसति, वसति । यद्धयानेनापहृतदुरिताः यस्यमनः स्मरणेनापनी. तपापाः सन्तः । पुण्यभाजः श्रद्दधानाः मानवाः पुण्यात्मानः भक्ताः जनाः । स्थिरगणपदप्राप्तये संकल्पन्ते स्थायिप्रमथस्थानलब्धये [ गणानां पदं गणपदम् ( १० तत् ० ) स्थिरञ्च तत् गणपदम्-स्थिरगणपदम् ( कर्म० ) तस्य प्राप्तिः स्थिरगणपदप्राप्तिः ( ष० तत्० ) तस्मै ] समर्थाः भवन्ति ॥ ५९ ।।
शम्बार्थः - तस्मिन्नद्रौ-उस ( गन्धमादन ) पर्वत पर, सेवापरसुरगणवन्द्यपादारविन्द:- अन्य देवसमूहों से सेवित नमस्करणीय चरणकमल वाले, विभुः-सर्वव्यापक, स्वयंभूर्भवाख्यः- स्वयम्भू नाम से विख्यात, स देवःवह शिव जी, निवसति-निवास करते हैं, यद्धयानेनापहृतदुरिता:-जिसके ध्यान से निष्पाप होकर, पुण्यभाज:-पुण्यात्मा, श्रद्दधानाः मानवाः-भक्त लोग, स्थिरगणपदप्राप्तये-अविनाशी प्रथम-पद की प्राप्ति के लिए, संकल्पन्तेसमर्थ होते हैं।
अर्थः - उस गन्ध-मादन-पर्वत पर अन्य देवों से सेवित नमस्करणीय चरणकमल वाले, सर्वव्यापक, स्वयम्भू नाम से विख्यात, वह शिव जी निवास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org