________________
नेमिदूतम्
पश्चात् गङ्गा ने उस पार्वती से सौत के कारण ईर्ष्या करती हुई मानो (शिव के मस्तक पर स्थित ) चन्द्रमा पर लहररूपी हाथों को रखती हुई शिव जी के केशों को पकड़ लिया। आरूढस्य स्फटिकमणिभूः श्वेतभानुप्रभा ते,
यस्मिन्शले विमलविलसत्कान्तितोयप्रवाहा । संक्रामत्या नवघनरुचा छायया स्वर्धनीव
स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५५ ॥ अन्वयः- श्वेतभानुप्रभा, विमलविलसत्कान्तितोयप्रवाहा, स्फटिकमणिभूः, यस्मिन्शले, आरूढस्य, संक्रामन्त्या, नवघनमचा, ते, छायया, अस्थानोपगतयमुनासङ्गमा, स्वधुनि, इव, अभिरामा, स्यात् ।
आरूढस्येति । श्वेतभानुप्रभा चन्द्रकान्तिवत् । 'विमलविलसत्कान्तितोयप्रवाहा' विमला-निर्मला विलसन्ती-उल्लसन्ती कान्तिरेव तोयप्रवाहा-जलधारा यस्यां सा। स्फटिकमणिभूः स्फटिकमणिभूमिः, यस्मिन्श ले गन्ध-मादन-पर्वते । ते आरूढस्य भवतरुपरिचटितस्य । संक्रामन्त्या नव घनरुचा ते छायया संसर्पन्त्या नवो-जलभृतो यो घनस्तद्वद्कान्तिर्यस्याः सा तव शरीरशोभया प्रतिबिम्बेन इति उत्प्रेक्ष्यते। अस्थानोपगतयमुनासङ्गमा प्रयागभिन्नस्थलप्राप्तकालिन्दीसमागमा [ अस्थाने उपगतः-अस्थानोपगतः ( स० तत्पु०), यमुनाया: संगमः यमुनासंगमः (१० तत्पु०), अस्थानोपगतः यमुना संगमो यस्याः सा-अस्थानोपगतयमुनासंगमा ( बहुब्री० ) ] स्वर्धनि इवाभिरामा स्यात् गङ्गा यथा मनोहरा भवेत् ॥ ५५ ॥
शब्दार्थः - श्वेतभानुप्रभा-चन्द्रज्योत्स्ना की तरह, विमलविलसत्कान्तितोयप्रवाहा- स्वच्छ चमकती हुई कान्ति है जिसकी जलधारा ऐसी, स्फटिकमणिभूः-स्फटिकमणि की भूमि वाले, यस्मिन्शले-जिस गन्ध-मादन-पर्वत के, आरूढस्य-ऊपर, संक्रामत्या-पड़ने वाली, नवघनरुचा-नूतन जलधर के तरह कान्ति है जिसकी ऐसे, ते-नेमि के, छायया-शरीर की छाया से; परछाईं से, अस्थानोपगतयमुनासङ्गमा-प्रयाग से भिन्न स्थान में यमुना के साथ संगम करती हुई, स्वधुनि-गङ्गा, इव-सी, अभिरामा-मनोहर, स्यात्-प्रतीत होगी।
अर्थः - चन्द्रज्योत्स्ना की तरह स्वच्छ चमकती हुई कान्ति है जिसकी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org