________________
"
५८ ]
नेमिदूतम्
के कारण ) आकाश का स्पर्श करती है, ऐसे दशपुर की स्त्रियों के नेत्रों को कौतूहल का विषय बनाते हुए रन्तिदेव की नगरी दशपुर में निवास करना । तस्माद्वर्त्मानघ ! तव कियद्गच्छतो भावि दुर्ग,
पंकाकीणं नवतृणचितं यत्र तोयाशयानाम् । कुर्वन्नब्दः किल कलुषतां मार्गणैः प्रागरीणां, धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ५२ ॥
अन्वयः
(हे ) अनघ ! तस्मात् गच्छतः तव, नवतृणचितम्, पंकाकी - र्णम्, वर्त्म, दुर्गम्, भावि, यत्र, अब्दः, तोयाशयानाम्, कलुषताम् कुर्वन्, धारापातैः किल, कमलानि त्वमिव प्रागरीणाम्, मुखानि, मार्गणैः, अभ्यवर्षत् ।
तस्मादिति । अनघ ! तस्माद्गच्छतो तब नवतृणचितं पंकाकीर्ण व हे निष्पाप ! रन्तिदेवस्य पुरात् यदा आवां नेमिराजीमत्यो गमिष्यत इति भाव:, तदा नेमेः नवदूर्बायुक्तं शष्पाकलितं वा कर्दमव्याप्तं मार्गः । दुर्गं भावि दुःखेन गम्यं भविष्यति । यत्र, अब्दः तोयाशयानां कलुषताम् असौ मेघः जलाश्रयाणां मलिनतां कुर्वन् । धारापातकिल कमलानि आसारैः निश्चितमेव पंकजानि, त्वमिव प्रागरीणां मुखानि मार्गणैरभ्यवर्षत् नेमिर्यथा पुरा रिपूनां वदनानि शिरांसि वा बाणैः पातयामास तथा अब्दोऽपि ।। ५२ ।
--
शब्दार्थः - अनघ - हे निष्पाप, तस्मात् — उस ( दशपुर ) से, गच्छतः - ( जब हम दोनों ) जायेंगे ( उस समय ), तव - नेमि का, नवतृणचितम् - नवीन दुर्बाओं से युक्त, पंकाकीर्णम् - कीचड़मय, वर्त्म - मार्ग, दुर्गम् — दुःख से जाने योग्य, भावि - होगा, यत्र - जहाँ, अब्दः — मेघ, तोयाशयानाम् - जलाशयों को, कलुषताम् — मलिन, कुर्वन् करते हुए, धारापातैःमूसलाधार वृष्टि के द्वारा, किल - निश्चित रूप से, कमलानि - कमलसमूहों को, त्वमिव - तुम्हारी तरह, प्रागरीणाम् - पहिले शत्रुओं के, मुखानि - शिरों को, मार्गणैः- बाणों के द्वारा, अभ्यवर्षत् - वर्षा की थी, अर्थात् गिराया था ( उसी प्रकार यह मेघ भी ) ।
Le
-
Jain Education International
--
अर्थः हे निष्पाप ! उस ( दशपुर ) से ( जब हम दोनों ) जायेंगे ( उस समय ) तुम्हारा, नवीन दूर्बाओं या घासों से युक्त कीचड़मय, मार्ग कष्ट से जाने योग्य होगा । जहाँ मेघ जलाशयों को मलिन करते हुए मुसला
-
For Private & Personal Use Only
www.jainelibrary.org