________________
नेमिदूतम्
[ ५७
करने वाले कुलीन सिद्ध आदि क्षणभर अपलक नेत्रों से अधिक दूरी के कारण ( भद्रा की प्रवाह को ) एक लड़ी वाली तथा मध्य में स्थूल इन्द्रनीलमणि से युक्त पृथिवी की मुक्ता - माला की तरह देखेंगे ।
तामुत्तीर्णः पुरमधिवसेरोश ! पौराभिधानंनानावेशागतपणचयैः पूर्णरम्यापणं तत् । यस्याकाशं स्पृशति निवहो वेश्मनां दिग्विभागान्, पात्रीकुर्वन्दशपुर वधूनेत्र कौतुहलानाम् ॥ ५१ ॥
अन्वयः ईश ! ताम्, उत्तीर्णः, नानादेशागतपणचयैः, पूर्ण रम्यापणम्, यस्याः, वेश्मनाम्, निवहः, दिग्विभागान्, आकाशम्, स्पृशति, दशपुरवधूनेत्रकौतूहलानाम्, पात्रीकुर्वन्, पौराभिधानम्, तत्, पुरम्, अधिवसे: ।
―
तामुत्तीर्णरिति । ईश ! ताम् उत्तीर्णः हे नाथ ! भद्राभिधां नदीं पार - कृत्वा । नानादेशागतपणचयैः पूर्णरम्यापणं नानादेशाद्विविधविषयादागता ये पणचयाः विक्रयसमूहास्तैः पूर्णाभृता रम्या: आपणा - विपणयो यस्मिन्तत् । यस्याः वेश्मनां निवहः तथा दशपुरनगर्याः गृहाणां श्रेणिः, उच्च शिखरत्वाद् इति भावः । दिग्विभागान् आकाशं स्पृशति दश दशसंख्यकान् दिगन्तरालानि खमाश्लिष्यति । दशपुरवधूनेत्र कौतुहलानां पात्रीकुर्वन् रन्तिदेव-नगरी - वनिताक्षिकौतुहलानां ( दशपुराणि यत्र तत् दशपुरम्, बहुब्री० ) भाजनीकुर्वन् । पौराभिधानं तत्पुरमधिवसेः रन्तिदेवस्य दशपुराख्यां पू इत्यर्थः, तन्नगरीमधिवासं कुर्याः ॥ ५१ ॥
शब्दार्थः - ईश हे नाथ, ताम् उत्तीर्णः :- भद्रा नामक नदी को पारकर, नानादेशागतपणचयैः - अनेक देशों से आये वणिकों से, पूर्णरम्यापणम्बिक्री की सुन्दर दूकानों से परिपूर्ण, यस्या: - जिसके, वेश्मनाम् - गृहों की, निवहः - श्रेणि ( ऊँचाई के कारण ), दिग्विभागान् - दिशाओं को दश भागों में विभक्त कर, आकाशम् -- आकाश को, स्पृशति -छूता है, दशपुरवधूने कौतुहलानाम् — दशपुर की स्त्रियों के नेत्रों को कौतूहल का, पात्रीकुर्वन् - विषय बनाते हुए, पौराभिधानम् - दशपुरनामक तत्पुरमधिवसे:उस पुर में निवास करना ।
अर्थ: - हे नाथ ! भद्रा नामक नदी को पार कर के, अनेक देशों से आये afrat की सुन्दर दूकानों से परिपूर्ण तथा जिसके मन्दिरों की श्रेणि ( ऊँचाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org