________________
५४ ]
नेमिदूतम्
ये मयूराः, मधुरविरुतैः, संस्तुवन्ति, पश्चात् ( हे ) नेमे ! सन्निकृष्टः; तान्; त्वम्, उदधेः, सान्द्रितः, ध्वनिभिः, अद्रिग्रहणगुरुभिः, गजितैः, नर्तयेथाः।।
त्वामायान्तमिति । तत्र मेघनीलं त्वामायान्तं तस्मिन् वेलातटे वारिदश्याम मेघवन्नीलवर्णं वा त्वां नेमिमागच्छन्तं । दूरात् दृष्ट्वा तटवनचराः ये मयूरा: विप्रकृष्टत्वादेव अवलोक्य तटवनेषु चरन्ति-विहरन्ति इति तटवनचराः शुक्लापाङ्गाः। मधुरविरुतैः संस्तुवन्ति श्रवणानुकूलध्वनिभिः तव गुणकीर्तनं करिष्यन्ति इति भावः । पश्चात् नेमे ! सन्निकृष्टः तान् अनन्तरं हे नेमे ! समीपीभवन्सन् तान् शुक्लापाङ्गान् । त्वमुदधेर्सान्द्रितैर्वनिभिः भवान् नेमि इत्यर्थः, वारिधेघनतां प्राप्तर्ध्वनिभिः । अद्रिग्रहणगुरुभिः गजितन्तयेथाः गिरिप्रतिध्वनिवद्विगुणितः स्तनितः नत्यङ्कारय [ 'नर्तयेथाः' इत्यत्र 'अणावकर्मकाच्चित्तवत्कर्तकात्' इत्यात्मनेपदापवाद: 'निगरणचलनार्थेभ्यश्च' इति परस्मैपदं न भवति । तस्य 'न पादभ्याङ्यमाङ्यसपरिमुहरूचिनतिवदवसः' इति प्रतिषेधात्, "णिचश्च' इति सूत्रेण आत्मनेपदम् ] ॥४८॥ ___ शब्दार्थः -- तत्र-वहाँ ( समुद्र के तट पर ), मेघनीलम्-मेघ कान्ति वाले, त्वामायान्तम्-तुमको आते हुए, दूरात्-दूर से (ही), दृष्ट्वा-- देखकर, तटवनचराः-तट के वनों में विचरण करने वाले, ये मयूरा:-जो मोर समूह, मधुरविरुतैः-( वे) कर्णसुखद ध्वनि द्वारा, संस्तुवन्ति-गुण कीर्तन करेंगे, पश्चात्-इसके बाद, नेमे !-हे नेमि !, सन्निकष्ट:-पास आये हुए, तान्-उन (मयूरों) को, त्वम्-तुम, उदधेः सान्द्रितैः ध्वनिभिः-समद्र के समान गम्भीर ध्वनि से, अद्रिग्रहणगुरुभिः-गिरि की प्रतिध्वनि से बढ़े हुए, गजितैः-गर्जनों से, नर्तयेथाः--नचाना । ____ अर्थ:-वहाँ ( समुद्र के तट पर ) मेघकान्ति वाले तुमको आते हुए दूर से ही देखकर के तट के वनों में विहार करने वाले मोर समूह कर्णसुखद ध्वनि द्वारा ( तुम्हारा ) गुणकीर्तन करेंगे। इसके बाद, हे नेमि ! समीप आये हुए उन ( मयूरों ) को तुम समुद्र के समान गम्भीर ध्वनि से, गिरि की प्रतिध्वनि से बढ़े हुए गर्जनों से, नचाना ।
उत्कल्लोला विपुलपुलिनाग्रेऽथभद्राभिधाना, ___ सा ते सिन्धुर्नयनविषयं यास्यति प्रस्थितस्य । वातोधूतहसति सलिलर्या शशांकांशुगौरैः,
स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कोतिम् ॥ ४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org