________________
५२ ]
नेमिदूतम्
अजस्रम्, ते, मार्गक्रमणजनितम्, खेदम्, हरिष्यति ।
1
तस्मिन्निति । तस्मिन् तटजविकसत्केतकामोदरम्यः वेला धारा प्रवाहत टे तटजानि -तीरोद्भवानि विकसन्ति प्रफुल्लानि यानि केतकानि - केतकीपुष्पाणि तेषां य आमोदः परिमलस्तेन रम्यः मनोहारी । दलितलहरीसी करासारहारी दलिता- द्वेधीकृता या लहर्य:- कल्लोलास्तासां ये सीकरा- वातप्रेरिता जलकणास्तेषां य आसारो-वेगवान्वर्षस्तेन हारी-रुचिर इतिभावः । काननोदुम्बराणां परिणमयिता तथा वन्यहेमदुग्धकानां ( काननेषु उदुम्बराणाम् काननोदुम्बराणाम्, स० तत्० ) परिपाकयिता ( परिणमयिता - परि/नम् + णिच् + तृच् ) । उच्चैः वारांराशेः शीतो वायुः अजस्रम् अतिशयेन समुद्रस्य हिमः पवनः निरन्तरम् । ते मार्गक्रमणजनितं खेदं तव नेमिरित्यर्थः, अध्वगमनोत्पन्नं परिश्रमम्, हरिष्यति अपनेष्यति ( हरिष्यति - हृ + लृट् ) ।। ४६ ।।
I
-
शब्दार्थ : - तस्मिन् — उस वेला तट पर, तटजविकसत्केतकामोदरम्यःतीर में उत्पन्न होने वाले केतकी पुष्पों के मकरन्दों से सुगन्धित, दलितलहरीसी करासारहारी - टुकड़े-टुकड़े हुए लहरों के जलकणों की तेज वर्षा से रुचिकर, तथा, काननोदुम्बराणाम् - जंगली गूलरों को, परिणमयिता - पकाने वाली, उच्चैः -- कोलाहल पूर्वक, वारांराशेः -- समुद्र की, शीतो वायु:ठंडी हवा, अजस्रम् - निरन्तर, ते तुम्हारा, मार्गक्रमणजनितम् - रास्ता गमनोत्पन्न, खेदम् - श्रम को, हरिष्यति - हरण करेगा, दूर करेगा ।
अर्थ: उस बेला तट पर उत्पन्न होने वाले केतकीपुष्पों के मकरन्दों से सुगन्धित, चूर-चूर हुए लहरों के जलकणों की तेज वर्षा से रुचिकर ( तथा ) वन गूलरों को पकाने वाला, कोलाहलपूर्वक समुद्र का शीतल पवन निरन्तर तुम्हारे मार्गगमनजन्य श्रम को दूर करेगा ।
नाम्ना रत्नाकरमथ पुरस्त्वं व्रजेर्वीक्षमाणो,
-
जज्ञे यस्माद्भुवनमयकृत्तत्पुरा कालकूटम् ।
यत्रासाध्यं निवसति जगद्दाहदक्षं जलानामत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४७ ॥
अन्वयः
अथ, त्वम्, रत्नाकरम्, नाम्ना, वीक्षमाणः, पुरः, व्रजेः, हि, यस्मात् पुरा, भुवनभयकृत्, तत्, कालकूटम्, यज्ञे, यत्र जलानाम्, हुतवहमुखे, सम्भृतम्, अत्यादित्यम्, जगद्दाहदक्षम्, तत्, असाध्यम्, तेजः, निवसति ।
Jain Education International
―
For Private & Personal Use Only
www.jainelibrary.org