SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ४०० नासद्भावे पुनस्तत्स्मृतिप्रसङ्गः तदा विकल्पितकल्पनावत् । तदप्युक्तम् - पुनर्विकल्पयन् किञ्चिदासीन्मे कल्पनेदृशी । इति वेत्ति पूर्वोक्तावस्थायामिन्द्रियाद्गतौ ॥ - प्रमाणवार्तिक, २.१२५ तदेतदपि धर्मकीर्तेरपरीक्षिताऽभिधानम् ; प्रत्यक्षतो निर्विकल्पकदर्शनस्याप्रसिद्धत्वात् । संहृतसकलविकल्पावस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकम्, पुनः स्मरणाभावप्रसङ्गात्, तस्य संस्कारकारणत्वविरोधात्, क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य च संभवात् । अन्यतस्तदनुपपत्ते: । तदुक्तम् - व्यवसायात्मनो दृष्टे : संस्कार : स्मृतिरेव वा । दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ - सिद्धिविनिश्चय - १.४ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा पादटिप्पण - २५४ तदकल्पकमर्थस्य सामर्थ्येन समुद्भवात् । जात्याद्यात्मकभावस्य सामर्थ्येन समुद्भवम् । सविकल्पकमेव स्यात् प्रत्यक्षं स्फुटमजसा ॥ परमार्थेन विशदं सविकल्पकं प्रत्यक्षं न पुनरविकल्पकं वैशद्यारोपात् । यथावभासतो कल्पात् प्रत्यक्षात्प्रभवन्नपि । तत्पृष्ठतो विकल्प: स्यात् तथार्थाक्षाच्च स स्फुट: ॥ पादटिप्पण - २५५ - प्रमाणपरीक्षा, पृ. ८-९ -तत्त्वार्थश्लोकवार्तिक, १.१२.१६-१८ न चाभिलापवत्येव प्रतीति: कल्पना जात्यादिमत्प्रतीतेरपि तथात्वाविरोधात् । न च जात्यादिरूपत्वमर्थस्यासिद्धमञ्जसा । निर्बाधबोधविध्वस्तसमस्तारेकि तत्त्वतः ॥ १९ ॥ Jain Education International स्वतो हि व्यवसायात्मप्रत्यक्षं सकलं मतम् । अभिधानाद्यपेक्षायामन्योन्याश्रयणात् तयोः ॥ २१ ॥ सति ह्यभिधानस्मरणादौ क्वचिद् व्यवसायः सति च व्यवसाये ह्यभिधानस्मरणादीति कथम न्योन्याश्रयणं न स्यात् । संकेतस्मरणोपाया दृष्टसंकल्पनात्मिका । नैषा व्यवसितिः स्पष्टा ततो युक्ताक्षजन्मनि ॥ २० ॥ गत्वा सुदूरमप्येवमभिधानस्य निश्चये । स्वाभिलापानपेक्षस्य किमु नार्थस्य निश्चयः ॥ २३ ॥ -तत्त्वार्थश्लोकवार्तिक, १.१२.१९-२३ For Private & Personal Use Only www.jainelibrary.org
SR No.002113
Book TitleBauddh Pramana Mimansa ki Jain Drushti se Samiksha
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year1995
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Culture, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy