SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११८ समाधिमरण १४१. काले विणये उवधाणे बहुमाणे तहेव णिण्हवणे। वंजण अत्थ तदुभये विणओ णाणम्मि अट्ठविहो ।। वही, ११२. १४२. परिवर्जनीयत्वेन निर्दिष्टं कालं संध्यापर्वदिग्दाहोल्कापातादिकं परिहत्याध्ययनं कप विनयति इति विणए इति प्रथमान्तः। वही, पृ०-१४३. १४३. .......श्रुतश्रुतधरभक्तिरिति यावत् । वही, पृ०-१४३. १४४. उवहाणे अवग्रहः । यावदिदमनुयोगद्वारं निष्ठामुपैति तावदिदं मया न भोक्तव्यं । वही, पृ०-१४४. १४५. बहुमाणे सन्मानं । शुचेः कृतांजलिपुटस्य अनाक्षिप्तमनस: सादरमध्ययनं । वही, पृ०-१४४. १४६. अणिण्हवणे अनिवश्च निह्नवोऽपलाप:। कस्यचित्सकाशे श्रुतमधीत्यान्यो गुरुरि त्यभिधानमपलाप: । वही। पृ०-१४४. १४७. ..........न परकृतं शब्दश्रुता विपरीतपाठे । वही, पृ०-१४५. १४८. व्यंजनशुद्धिस्तदर्थनिरूपणाया अवैपरीत्यं अर्थशुद्धिः । वही, पृ०- १४५. १४९. तदुभयशुद्धिर्नाम तस्य-व्यंजनस्य अर्थस्य च शुद्धिः । वही, पृ०- १४५. समाधानं मनस: एकताकरणं शुभोप-योग शुद्ध वा ॥ वही, पृ०-१०६. १५१. चालणिगयं व उदयं सामण्णं गलइ अणिहुदमणस्स। कायेण य वायाए जदि वि जधुत्तं चरदि भिक्खू ।। वही, १३५, १५२. अनियतक्षेत्रवास: अनियतविहारः । वही, पृ०- १०६. १५३. दंसणसोधी ठिदिकरणभावणा आदिसयत्तकुसलत्तं । खेत्तपरिमग्गणावि य अणियदवासे गुणा होति ।। वही, १४४, १५४. स्वेन कर्तव्यस्य कार्यस्यालोचनमिह परिणाम। वही, पृ०-१०६. १५५. अणुपालिदो य दीहो परियाओ वायणाय मे दिण्णा। णिप्पादिदा य सिस्सा सेयं खलु अप्पणो कादं । वही, १५६. १५६. उपाधि: परिग्रहः तस्य जहणा त्यागः । वही, पृ०- १०६. संजमसाधणमेत्तं उवधिं मोत्तूण सेसयं उवधिं ।। पजहदि विसुद्धलेस्सो साधू मुत्तिं गवसंतो ॥ वही, १६४ १५८. सिदी य श्रिति: श्रेणि: सोपानमिति यावत् । वही, पृ०-१०६. १५९. जा उवरि उवरि गुणपडिवत्ती सा भावदो सिदी होदि । दव्वसिदी णिस्सेणी सोवाणं आरुहंतस्स ॥ वही, १७३. सल्लेहणं करेंतो सव्वं सुहसीलयं पयहिदूण । भावसिदिमारुहिता विहरेज्ज सरीरणिव्वण्णो । वही, १७४. १६०. भावनाभ्यास: तत्र असकृत्प्रवृत्तिः । वही, पृ०-१०६. १६१. जदणाए जोग्गपरिभाविदस्स जिणवयणमणुगदमणस्स । सदिलोवं कादं जे ण चयंति परीसहा ताहे ।। वही, १९७. १५७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002112
Book TitleSamadhimaran
Original Sutra AuthorN/A
AuthorRajjan Kumar
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages238
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Epistemology
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy