SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ समाधिमरण एवं मरण का स्वरूप १६२. सल्लेहणा य दुविहा अब्भंतरिया य बाहिरा चेव । अन्तरा कसायेसु बाहिरा होदि हु सरीरे ॥। वही २०८. एवं कदपरियम्मो सब्भंतरबाहिरम्मि सल्लिहणे । संसारमोक्खबुद्धी सव्वुवरिल्लं तवं कुणदि । वही, २७२. १६४. वही, पृ० - १०६. १६५. १६३. अव्वोच्छित्तिणिमित्तं सव्वगुणसमोयरं तयं णच्चा। अणुजादि दिसं सो एस दिसा वोत्ति बोधित्ता | वही, २७७. १६६. खमावणा क्षमाग्रहणं । वही, पृ० १०६. आमंतेऊण गणिं गच्छम्मि य तं गणिं ठवेदूण | १६७. तिविहेण खमावेदि हु स बालउड्डाउलं गच्छं | वही, जं दीहकालसंवासदाए ममकारणेहरागेण । कडुगपसं च भणिया तमहं सव्वं खमावेमि ॥ वही. २७९. १६८. अणुसिठि सूत्रानुसारेण शासनम् । वही, पृ० - १०६. १६९. वज्जेहि चयणकप्पं सगपरपक्खे तहा विरोधं च । वादं असमाहिकरं विसग्गिभूदे कसाए य ।। वही २८७. कुष्णह अपमादमावासएसु संजमतवोवधाणेसु । णिस्सारे माणुस्से दुल्लहबोहिं वियाणित्ता | वही, पृ०-२९८. १७१. परगणे अन्यस्मिन्गणे चरिया चर्या प्रवृत्ति: । वही, पृ० १०६. १७२. सगणे आणाकोवो फरुसं कलहपरिदावणादी य । १७०. १७९. १७३. १७४. वही, पृ० - १०६ १७५. पंचच्छसत्तसदाणि जोयणाणं तदो य अहियाणि । णिज्जावयमणुण्णादं गवेसदि समाधिकामो दु || वही ४०३ १७६. अंगसुदे च बहुविधे णो अंगसुदे य बहुविधविभत्ते । रदणकरंडयभूदो खुण्णो अणिओगकरणम्मि ।वही ५०१. १७७. णिद्धं मधुरं गंभीरं मणप्पसादणकरं सवणकंतं । ५०४ देइ कहं णिव्ववगो सदीसमण्णाहरणहेउं ॥ वही, १७८. सुस्थित: परोपकरणे स्वप्रयोजने च सम्यक्ः स्थितः सुस्थितः आचार्यः । वही, पृ० - १०६. तह संजमगुणभरिदं परिस्सहुम्मीहिं खुमिदमाइद्धं । णिज्जवओ धारेदि हु महुरेहिं हिदोवदेसेहिं | वही, ५०६. १८० इय णिव्ववओ खवयस्स होई णिज्जावओ सदायरिओ । होई य कित्ती पधिदा ऐदेहिं गुणेहिं जुत्तस्स ॥ वही, उपसंपया आचार्यस्य ढौकनं । वही, पृ० १०६ १८१. णिभयसिणेहकालुणियझाणविग्घो असमाधी । वही, ३८७. सगणे आणाकोवो आत्मीये गणे आज्ञकोपः । पृ० - ३०७. २७८. Jain Education International For Private & Personal Use Only ५०८. ११९ www.jainelibrary.org
SR No.002112
Book TitleSamadhimaran
Original Sutra AuthorN/A
AuthorRajjan Kumar
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages238
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Epistemology
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy