SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ समाधिमरण १०४. परमसखा मृत्यु, पृ०-४३. १०५. पश्चिमीय आचार विज्ञान का आलोचनात्मक अध्ययन, पृ० - २७३. १०६. जैन, बौद्ध और गीता के आचारदर्शनों का तुलनात्मक अध्ययन, भाग २. पृ०-४४४-४४५. १०७. भूदं तु चुदं चइदं चदंति तेधा चुदं सपाकेण । पडिदं कदलीघादंपरिच्चागेणूणय होदि ।। (कर्मकाण्ड) गोम्मटसार ५६ कदलीघादसमेदं चागविहीणं तु चइदमिदि होदि । घादेण अघादेण व पडिदं चागेण चत्तमिदि । वही, ५८। विसवेयणरत्तक्खयभयसत्थग्गहणसंकिलेसेहिं । उस्सा साहाराणं णिटोहदो छिज्जदे आऊ ।। वही, ५७। १०८. वही, -५९। भगवती आराधना, -२८। ११०. आचारांगसूत्र, प्रथम श्रुतस्कध, अष्टम अध्ययन १११. समवायांगसूत्र, १७/२१. ११२. स्थानांगसूत्र, २/४१६. ११३. उत्तराध्ययनसूत्र, ५/३२. ११४. भगवई (आ० तुलसी), २/४९, १३/१४३, १४५, १४/८२,८३, १७/४८. ११५. ठाणं (आ० तुलसी) १,२/४१४, १७/४८। ११६. समवायांग (आ० तुलसी, १७/९ ।। ११७. भत्तपइण्णा इविहि जहण्णमंतोमुहुतयं होदि । वारसवरिसा जेट्ठा तम्मज्ञ होदिमज्झिमया ॥ गोम्मटसार, कर्मकाण्ड, ६०. ११८. तेष्वन्यतमेन त्यक्तं विधिना कायकषायसल्लेखनापुरःसरं प्रव्रज्यात:प्रभृति निर्यापक गुरुसमाश्रयण दिवसमन्त्यं कृत्वा मध्ये प्रवृत्तान् ज्ञानदर्शनचारित्राणां अतिचारानालोच्य तदभिमतप्रायश्चित्तानुसारिण: द्रव्यभावसल्लेखनामुपगतस्य त्रिविधाहाराप्रत्याख्यानादिक्रमण रत्नत्रयाराधनं भक्तप्रत्याख्यानं । भगवती आराधना। पृ०-४७१. ११९. उत्तराध्ययनसूत्र, ३०/१२. १२०. भत्तपरिनामरणं दुविहं सवियार मो ? अवीआरं २११, भत्तपरित्रापइण्णं. १० १२१. दुविहं तु भत्तपच्चक्खाणं सविचारमध अविचारं । सविचारमणागाढे मरणे सपरक्कमस्स हवे ।। भगवती आराधना। ६४. १२२. भत्तपरिन्ननापइण्णं, १०, भगवती आराधना, ६४, ६४। १२३. तत्थ अविचारभत्तपइण्णा मरणम्मि होई अगाढ़ो। अपरक्कम्मस्स मुणिणो कालम्मि असंपुहत्तम्मि ।। भगवती आराधना, २००५. भत्तपरिन्नापइण्णं, ११. १२४. सविचारभत्तपच्चक्खाणस्सिणमो उवक्कमो होई ।। तत्थ य सुत्तपदाइं चत्तालं होंति णेयाइं ।। भगवती आराधना, ६५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002112
Book TitleSamadhimaran
Original Sutra AuthorN/A
AuthorRajjan Kumar
PublisherParshwanath Shodhpith Varanasi
Publication Year2001
Total Pages238
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Religion, & Epistemology
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy