________________
१२४
Jain Education International
मानतुंगाचार्य और उनके स्तोत्र
खरपवनोद्धूतवनदवज्वालावलिमर्दितसकलद्रुमगहने । दह्यमानमुग्धमृगवधूभीषणरवभीषणे वने ।।
जगगुरुणो कमजुअलं निव्वाविअसयलतिहुअणाभोअं । जे संभरंति मणुआ न कुणइ जलणो भयं तेसिं । ।७।। जगद्गुरोः क्रमयुगलं निर्वापितसकलत्रिभुवनाभोगम् । ये संस्मरन्ति मनुजा न करोति ज्वलनो भयं तेषाम् ।। विलसंतभोगभीसण- फुरिआरुणनयणतरलजीहालं ।
अंगं नवजलय-सत्थहं भीसणायारं ।।८।। विलसद् भोगाऽभीषणस्फुरितारुणनयनतरलजिह्वालम् । उग्रभुजङ्गं नवजलदसदृशं भीषणाकारम् ।। मन्नंति कीडसरिसं दूरपरिच्छुडविसमविसवेगा । तुह नामक्खरफुडसिद्धमंतगरुआ नरा लोए ।। ९ ।। मन्यन्ते कीटसदृशं दूरपरिक्षिप्तविषमविषवेगाः । तव नामाक्षरस्फुट सिद्धमन्त्रगुरुका नरा लोके ।। अडवी भिल्ल-तक्कर - पुलिंद - सहुलसद्दभीमासु । भयविहुरवुन्नकायर- उल्लुरियपहियसत्थासु । । १० ।। अटवीसु भिल्ल-तस्कर - - पुलिन्द - शार्दूलशब्दभीमासु । भयविह्वलविषण्णाकातरोल्लुण्ठितपथिकसार्थासु ।। अविलुत्तविहवसारा तुह नाह ! पणाममत्तवावारा । ववगयविग्घा सिग्घंपत्ता हिय इच्छियं ठाणं । । ११ । ।
अविलुप्तविभवसारा: तव नाथ ! प्रणाममात्रव्यापारा: । व्यपगतविघ्नाः शीघ्रं प्राप्ता हृदयेप्सितं स्थानम् ।।
पज्जलिआणलनयणं दूरवियारिअमुहं महाकायं । नहकुलिसधायविअलिअ - गइंदकुंभत्थलाभोअं । । १२ ।। प्रज्वलितानलनयनं दूरविदारितमुखं महाकायम् । नखकुलिशघातविदलितगजेन्द्रकुम्भस्थलांभोगम् ।।
For Private & Personal Use Only
www.jainelibrary.org