________________
मूलपाठा:
१२५
पणयससंभमपत्थिव-नहमणिमाणिकपडिअपडिमस्स ।। तुह वयणपहरणधरा सीहं कुलुपि न गणंति ।।१३।। प्रणतससम्भ्रमपार्थिवनखमणिमाणिक्यपतितप्रतिमस्य । तव वचनप्रहरणधरा: सिहं क्रुद्धमपि न गणयन्ति ।। ससिधवलदंतमुसलं दीहकरुल्लालवुट्टिउच्छाहं । महुपिंगनयणजुअलं ससलिलनवरंजलहरायारं ।।१४।। शशिधवलदन्तमुसलं दीर्घकरोल्लालवर्धितोत्साहम् । मधुपिङ्गनयनयुगलं ससलिलनवजलधराकारम् । भीमं महागइंदं अच्चासत्रं पिते न विगणंति । जे तुम्ह चलणजुअलं मुणिवइ ! तुंगं समल्लीणा ।।१५।। भीममहागजेन्द्रं अत्यासन्नमपि ते न विगणयन्ति । ये तव चरणयुगलं मुनिपते ! तुझं समालीनाः ।। समरम्मि तिक्खखग्गा-भिग्यायपविद्धउद्भुयकबंधे । कुंतविणिभिन्नकरिकलह-मुक्कसिक्कारपउरंमि ।।१६।। समरे तीक्ष्णखड्गाभिघातप्रेरितोद्भुतकबन्धे । कुन्तविनिर्भिन्नकरिकलभमुक्तसीत्कारप्रवरे ।। निजिअदप्पुद्धर रिउनरिंदनिवहा भडा जसं धवलं । पावंति पावपसमिण! पासजिण! तुहप्पभावेण ।।१७।। निर्जितदर्पोक्षुररिपुनरेन्द्रनिवहा भटा यशोधवलम् । प्राप्नुवन्ति पापप्रशमन ! पार्श्वजिन! तव प्रभावेण ।। रोग-जल-जलण-विसहर-चोरारि-मइंद-गय-रण-भयाइं । पासजिणनामसंकित्तणेण पसमंति सव्वाइं ।।१८।। रोग-जल-ज्वलन-विषधर-चौरारि-मृगेन्द्र-गज-रण-भयानि । पार्श्वजिननामसङ्गीर्तनेन प्रशाम्यन्ति सर्वाणि ।। एवं महाभयहरं पासजिणिंदस्स संथवमुआरं । भविअजणाणंदयरं कल्लाणपरंपरनिहाणं ।।१९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org