________________
Jain Education International
भयहरस्तोत्रम्
अपर नाम
मऊण स्तोत्रम्
नमिऊण पणयसुरगण-चूडामणिकिरणरंजिअं मुणिणो । चलणजुअलं महाभय-पणासणं संथवं वुच्छं ।। १ ।। नत्वा प्रणतसुरगणचूडामणिकिरणरञ्जितं मुनेः । चरणयुगलं महाभयप्रणाशनं संस्तवं वक्ष्ये ।।
सडियकरचरणनहमुह-निबुडुनासा विवन्नलायन्ना । कुट्ठमहारोगानल-फुलिंग निद्दढ सव्वंगा ।।२ ।। शटितकरचरणनखमुखनिमग्ननासा विपन्नलावण्याः । कुष्ठमहारोगानलस्फुलिङ्गनिर्दग्धसर्वानाः ।।
ते तुह चलणाराहण-सलिलंजलिसेयवुड्डियच्छाया । वणदवदड्डागिरिपा यव व्व पत्ता पुणो लच्छिं । ॥३॥ ते तव चरणाराधनसलिलाञ्जलिसेकवर्धितच्छायाः । वनदवदग्धा गिरिपादपा इव प्राप्ताः पुनर्लक्ष्मीम् ।। दुव्वायखुभियजलनिहि उब्भडकल्लोलभीसणारावे । संभंतभयविसंठुल-निज्जामयमुक्कवावारे । । ४ । ।
दुर्वातक्षुभिते जलनिधौ उद्भटकल्लोलभीषणारावे । सम्भ्रान्त भयविसंस्थुल निर्यामकमुक्तव्यापारे ।। अविदलिअजाणवत्ता खणेण पावंति इच्छिअं कूलं । पासजिणचलणजुअलं निच्वं चिअ जे नमंति नरा । । ५ । ।
अविदलितयानपात्रा: क्षणेन प्राप्नुवन्ति ईप्सितं कूलम् । पार्श्वजिनचरणयुगलं नित्यमेव ये नमन्ति नराः ।
खरपवणुद्धूयवणदव-जालावलिमिलियसयलदुमगहणे । डज्झतमुद्धमयवहु- सणरवभीसणंमि वणे ।। ६ ।।
For Private & Personal Use Only
www.jainelibrary.org