________________
मानतुंगाचार्य और उनके स्तोत्र
विभ्राजते तव मुखाब्जमनल्पकान्ति
विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ।।१८।। किं शर्वरीषु शशिनाऽह्नि विवस्वता वा?
युष्मन्मुखेन्दुदलितेषु तमस्सुनाथ! निष्पन्नशालिवनशालिनि जीवलोके
कार्यं कियज्जलधरैर्जलभारनप्रैः ।।१९।। ज्ञानं यथा त्वयि विभाति कृताऽवकाशं
नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं
नैवं तु काचशकले किरणाऽऽकुलेऽपि ।।२०।। मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन् मनो हरति नाथ! भवान्तरेऽपि ।।२१।। स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रसूता । सर्वा दिशो दधति भानि सहस्ररश्मि
प्राच्येव दिग्जनयति स्फुरदंशुजालम् ।।२२।। त्वामामनन्ति मुनयः परमं पुमांस
मादित्यवर्णममलं तमसः परस्तात् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ।।२३।। त्वामव्ययं विभुमचित्यमसंख्यमाद्यम्
ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org