________________
भक्तामर एवं भयहर के अष्टमहाभय
दन्तान्तोत्तुङ्गदोलातलतुलिततनुस्त्वामनुस्मृत्य मृत्यु । प्रत्याचष्टे प्रहृष्टः पृथुशिखरशिरः कोटिकोट्टोपविष्टः ।।१२।। प्रौढप्रासप्रहारप्रहतनरशिरः शूलवल्ल्युत्सवायां । शून्याटव्यां कराग्रग्रहविलसदसि स्फेटकस्फीतदर्पान् । दस्यून् दास्ये नियुङ्क्ते समृकुटि कुटिल भ्रूकटाक्षेक्षिताक्षाँ । चिन्तालेखन्यखिन्नस्फुटलिखितपदं नाम धामश्रियां ते ।।१३।। वज्रक्रूरप्रहारप्रखरनखमुखोत्खातमत्तेभकुम्भ । श्च्योतत्सान्द्रास्रधौतस्फुटविकटसटासङ्कटस्कन्धसन्धिः । क्रध्यन्नापित्सुरारादुपरि मृगरिपुस्तीक्ष्णदंष्ट्रोत्कटास्य । स्त्रस्यन्नावृत्य याति त्वदुचितरचितस्तोत्रदिग्धार्थवाचः ।।१४।। धूमावर्तान्धकाराकृतिविकृतफणिस्कार फूत्कारपूर । व्यापारव्याप्तवक्त्रस्फुर दुरूरसनारज्जुकीनाश पाशैः । पापात्संभूय भूयस्तव गुणगणना तत्परस्त्वत्परात्मा । धत्ते मत्तालिमालावलयकुवलयस्रग्विभूषां विभूतिम् ।।१५।। भर्तुर्भूभेदभीतोद्भटकटकभटाकृष्टदुःश्लिष्ट केशशञ्चद्वाचाटचेटोत्कटरटितकटुग्रन्थिपाशोपगूढः । क्षुत्तृट्क्षामोपकण्ठस्त्यजति स सपदि व्यापदं तां दुरन्तां यो यायादार्यतारा चरणशरणतां स्निग्धबन्धूज्झितोऽपि ।।१६।। मायानिर्माणकर्मक्रमकृतविकृतानेकनेपथ्यमिश्या रूपारम्भानुरूपप्रहरणकिरणाडम्बरोड्डामराणि । त्वत्तन्त्रोद्धार्यमन्त्रस्मृतिहृतदुरितस्यावहत्य प्रदृष्यां
प्रेतप्रोतान्त्रतन्त्री निचयविरचितस्रञ्जि रक्षांसि रक्षाम् ।।१७।। पौराणिक दर्शन में भी अष्ट-महाभयों से रक्षा की भावना व्यक्त करने वाले कुछ स्तोत्र हैं । मार्कण्डेयपुराण के “देवीमाहात्म्य" खण्ड (प्राय: ईस्वी छठी शती) में से ऐसा एक पद्य-समूह उल्लेखनीय है५ -
अरण्ये प्रान्तरे वापि दावाग्नि परिवारितः । दस्युभिर्वा वृतः शून्ये गृहितो वापि शत्रुभिः ।। सिंह व्याघ्रानुयातो वा वने वा वनहस्तिभिः । राज्ञाक्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ।। आघुर्णितो वा वातेन स्थितः पोते महार्णवे । पतत्सु वापि शस्त्रेषु संग्रामे भृशदारुणे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org