SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ સ્વામી સમતભદ્રનો સમય ૫૫ हलभृच्च ते स्वजनभक्ति मुदित-हृदयौ जनेश्वरौ । धर्म-विनय-रसिकौ सुतरां । चरणारविन्द-युगलं प्रणेमतुः ॥१२६॥ ककुदं भुवः खेचरयोषि दुषित-शिखरैरलङ्कृतः । मेघ-पटल-परिवीत-तट स्तव लक्षणानि लिखितानि वज्रिणा ॥१२७॥ वहतीति तीर्थमृषिभिश्च __ सततमभिगम्यतेऽद्य च । प्रीति-वितत-हृदयैः परितो भृशमूर्जयन्त इति विश्रुतोऽचलः ॥१२८॥ तमाल-नीलैः सधनुस्तडिद्गुणैः प्रकीर्ण-भीमाऽशनि-वायु-वृष्टिभिः । बलाहकैरि-वशैरुपद्रुतो महामना यो न चचाल योगतः ॥१३१॥ बृहत्फणा-मण्डल-मण्डपेन य स्फुरत्तडित्पिङ्ग-रुचोपसर्गिणम् । जुगूह नागो धरणो धराधरं विराग-संध्या-तडिदम्बुदो यथा ॥१३२॥ -बृहत्स्वयम्भूस्तोत्रम् कीर्त्या महत्या भुवि वर्द्धमानं । त्वां वर्द्धमानं स्तुति-गोचरत्वम् । निनीषवः स्मो वयमद्य वीरं विशीर्ण-दोषाऽऽशय-पाश-बन्धम् ॥१॥ भावेषु नित्येषु विकारहानेर्न कारक-व्यापृत-कार्य-युक्तिः । न बन्ध-भोगौ न च तद्विमोक्षः समन्तदोषं मतमन्यदीयम् ॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy