SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ૫૪ નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ इति जिन ! सकलज्ञ-लाञ्छनं वचनमिदं वदतांवरस्य ते ॥११४॥ दुरित-मल-कलङ्कमष्टकं निरुपम-योग-बलेन-निर्दहन् । अभवदभव-सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥११५॥ (उद्गता) भगवानृषिः परम-योग दहन-हुत-कल्मषेन्धनः । ज्ञान-विपुल-किरणैः सकलं प्रतिबुध्य बुद्ध-कमलायतेक्षणः ॥१२१॥ हरिवंश-केतुरनवद्य विनय-दम-तीर्थ-नायकः । शील-जलधिरभवो विभव स्त्वमरिष्टनेमि-जिनकुञ्जरोऽजरः ॥१२२॥ त्रिदशेन्द्र-मौलि-मणि-रत्न किरण-विसरोपचुम्बितम् । पाद-युगलममलं भवतो । विकसत्कुशेशय-दलाऽरुणोदरम् ॥१२३॥ नख-चन्द्र-रश्मि-कवचाऽति रुचिर-शिखराऽङ्गुलि-स्थलम् । स्वार्थ-नियत-मनसः सुधियः प्रणमन्ति मन्त्र-मुखरा महर्षयः ॥१२४॥ द्युतिमद्रथाङ्ग-रवि-बिम्ब किरण-जटिलांशुमण्डलः । नील-जलद-जल-राशि-वपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ॥१२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy