SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ૨૯૮ નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ श्रीमूलनायकजिनः प्रणत: स्तुतो वा संपूजितश्च भविकैर्भवकोटिबद्धम् । यत्रोच्छिनत्ति सहसा किल कर्मजालं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥७॥ अष्टोत्तरे च किल वर्षशते व्यतीते श्रीविक्रमादथ बहुद्रविणव्ययेन । यत्र न्यवीविशत जावडिरादिदेवं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥८॥ मम्माणनाममणिशैलतटीसमुत्थज्योतीरसाख्यवररत्नमयश्च यत्र । दृष्टोप्यपूर्व इव भाति युगादिदेवः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥९॥ यत्राचिते भगवतीह करौ कृतार्थों वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१०॥ यत्रादिमो भगवतः किल दक्षिणाङ्गे वामे च जावडिनिवेशितमूर्तिरन्यः । श्रीपुण्डरीकयुगलं भवभीतिभेदी श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥११॥ यत्राद्यदेवगृहदक्षिणबाहुसंस्थं श्रीपार्श्वनाथभवनं समरागरस्य ।। पुण्यप्रकर्षमिवविश्वकृतः प्रमोदं श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१२॥ इक्ष्वाकु-वृष्णिकुलजामुनिकोटिकोट्यः संख्यातिगाः शिवसुखश्रियमत्र भेजुः । इत्याह यत्र तिलकं किल कोटिकोट्यः श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy