________________
‘શ્રી પુંડરીકશિખરીસ્તોત્ર’ અપરનામ ‘શ્રી શત્રુંજયમહાતીર્થપરિપાટિકા'
Jain Education International
चन्द्रानन-प्रभृतिनित्यजिनान्वितानां सद्विशतेर्विहरतां जिनपुङ्गवानाम् । यत्रोच्चकैर्भुवनमस्ति निरस्तदोषं श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१४||
पञ्चापि पाण्डुतनया सहिता जनन्या कुन्ताख्यया शिवमगुः शिखरे यदीये । तन्मूर्त्तयः षडिति शासति यत्र लेप्याः श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१५||
यत्र प्रियालुरिति चैत्यतरुश्चिरंतः श्रीसंघ पुण्यमहिमाद्भुत दुग्धवर्षाम् ।" शस्तं समस्त्यनुपमाख्यसरोवरं च श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१६||
श्रीपादुकां भगवतः प्रणिपत्य यत्र भालस्थले तिलकिता नखजैर्मयूखैः । भव्या भवन्ति सुभगाः शिवसौख्यलक्ष्म्याः । श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१७||
हिंसाजुषोऽपि पशवोऽपि मयूरमुख्याः स्पृष्ट्वा यदीयशिखरं परिपूतदेहाः । आस्वादयन्ते तरसा सुरसंपदोऽपि श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥१८॥ द्वाविंशतिर्जिनवरा अजितादयस्ते स्वस्वप्रभान्वितसपादुकलेप्यबिम्बैः । अत्रैयरुः श्रुतिमति द्रढयन्ति यत्र श्रीमानसौ विजयतां गिरिपुण्डरीकः ॥ १९ ॥
वामे च पार्श्व इह सत्यपुरावतारः स्याद् दक्षिणे शकुनिकाङ्कितः सद्विहारः । अष्टापदो भगवतः किल यत्र पृष्ठे श्रीमानसौ विजयतां गिरिपुण्डरीकः ||२०||
For Private & Personal Use Only
૨૯૯
www.jainelibrary.org