________________
૨૮૪
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
श्रीशत्रुजयचैत्यपरिपाटीस्तोत्रम्
(शार्दूलविक्रीडितम्) मोहध्वान्त वितानतानवनवप्रोद्भासिभानुप्रभं चिन्तातीतफलप्रदानविधये चिंतामणिः प्राणिनाम् । वक्त्रालोकन एवदत्त परमानंदं मुदा मेदुरः । श्रीशत्रुजयपर्वते जिनपति नाभेयदेवं स्तुवे ॥१॥ पूर्वं श्रीभरतेश्वरेण भरतक्षेत्रैक चूडामणौ शैलेऽस्मिन् स्वकुलावचूल चरितः स्वामी स्वयं कारितः। यस्योद्धारमकारयत् स सगरस्ते पाण्डवाद्या नृपाः तं वंदे विमलाचलेन्द्रतिलकं देवाधिदेवं प्रभुम् ॥२॥ देव त्वद्वदनावलोकनयनप्रोद्भूदहर्षाश्रुभिः सिक्तो मे हृदयालवालवलये पुण्यैः पुराणैः पुरा । न्युप्तस्त्वन्नमने मनोरथतरः सोऽयं तु रोमोद्गमै
र्जातांकुर इव क्षणेन फलितः श्रेयः फलेदद्भुतम् ॥३॥ पूर्णाः अद्य मनोरथाः शुभकथा जाताः प्रथा सर्वथा दत्तो दुःखजलांजलि: कलिमल: काले कलौ क्षालितः । तीर्णोयं भवसागर: शिवपुरी दूरेणयस्मान्नगानागात्कस्यचनपि पूर्वमपि हि स्वामिन्भवदर्शनात् ॥४॥ मुक्तं यत्स्वगृहं ग्रहः स हि महामोहस्यमुक्तो महा(नध्वाक्तामि यादेष) दुस्तरतरः प्राप्तः स मार्गः शिवः । आरूढं विमलाचलं यदिह तत् प्रोच्चैर्गुणस्थानकं दृष्टं त्वत्पदपकजं च परमानंदं पदं तन्मया ॥५॥ साक्षाद्रक्षितदक्षताहितमतिर्यक्षः कपर्दीभवत् पादाम्भोजमधुव्रतः प्रतिपदं जायात् स शत्रुञ्जये । यस्त्वन्नामनिकामसादरमतेः संघस्य यात्राक्षणे मार्गे दुर्गसरित्सचौरचरटारण्येपि साहायकृत् ||६|| आदौ श्रीमरुदेवि-शांति-ऋषभ-श्रेयांस-चैत्यं ततो नेमि-वीरजिनं प्रणम्य ऋषभं स्वर्गाधिरोहे स्थितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org