________________
ધર્મઘોષસૂરિગચ્છીય (રાજગચ્છીય) અમરપ્રભસૂરિકૃત “શત્રુંજય ચૈત્યપરિપાટીસ્તોત્ર'
૨૮૫
२८५
पार्श्व नौमि तमिन्द्रमण्डपगतं श्रीसुव्रतं रैवतं वीरं सत्यपुरेश्वरं विरचितं श्रीवस्तुपालेन च ॥७॥ भक्त्या स्तौमि विदेहमण्डनजिनान् सीमंधराद्यानपि श्रीनंदीश्वरमत्र चित्रजननं चाष्टापदं पाण्डवान् । कोटाकोटि-जिनानथो विहरतो वंदे प्रभोः पादुकान् नानालेप्यमयान् कृतान् जिनवरानत्र त्रयोविंशति ॥८॥ वामं भ्राममकामकामविलसन् सत्पुण्डरीकादितस्त्रस्तोऽहं भवकानने मुनिमनः सत्पुण्डरीकांशुभत् । त्वामेकं शरणं करोमि भगवन् श्रीपुण्डरीकान्वितं भक्त्या सेवककल्पपादप विभोः श्रीपुण्डरीकाचले ॥९॥
(उपजाति) संवत्सरे सरस-लोचन-लोक-चंद्रे चैत्येषु चैत्र बहुलाष्टमीवासरे च । सानंदमादिजिनमत्र विधाय यात्रा -
मानन्दसूरिगुरु-शिष्यलवः स्तवीति ॥१०॥ ॥ इति श्रीशत्रुञ्जयचैत्यपरिपाटीस्तोत्रम् श्री अमरप्रभसूरिकृतम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org