SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ સાગરચંદ્રકૃત ક્રિયાગર્ભિત “ચતુર્વિશતિ જિનસ્તવ' ૨૪૯ (मन्दाक्रान्ता छन्दः) श्रीमत्पद्मप्रभ ! जिन ! भवान् भव्यपद्मकभानो ! पादानम्रान्न पुनरितरान् दुर्गतिद्वारतो यत् । नैतन्न्याय्यं तव खलु जने दर्शितप्रातिकूल्ये सौहार्द वा दधति सदृशी विश्रुता चित्तवृत्तिः ॥६।। (दोधकवृत्तम्) विश्वजनीन ! सुपार्श्वजिनेन्दो ! वारिनिधे ! करुणारसराशेः । त्वद्गुणभावनयामतिमान्य : स्वस्ति परं परयाऽपि सतुल्यम् ॥७॥ (भुजङ्गप्रयातम्) तवान्तःसभं देशनारम्भभाज: स्फुरन्त्याद राभावितन्यासमन्तात् । जनः १०स्वेऽतिमानं चिरोपार्जितेन११ मलेनेव चन्द्रप्रभ ! प्रोज्झितात्मा ॥८॥ (पुष्पिताग्रा वृत्तम्) सुविधिजिन ! कदाचनापि पङ्को१२ द्भवसुभगौ सकलश्रियां निवासौ । न हृदयविषयं त्वदीयपादौ नियतमतोऽहमभाजनं शुभानाम् ॥९॥ (द्रुतविलम्बितम्) खरतराघनिदाघभवक्लम प्रशमवारिद ! देव ! नतात्मनाम् । भगवता भवता शुभमद्भुतं, चरितपूतमहीतल ! शीतल ! ॥१०॥ (उपजातिश्छन्दः) जलाञ्जलि दातुमना जन ! त्वं बलीयसे चेद्भवशात्रवाय । वितीर्णलोकत्रयकम्पनाय श्रेयांसमश्रर स्तरसस्तदानीम् ॥११॥ નિ, ઐભા. ૧-૩૨ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy