________________
સાગરચંદ્રકૃત ક્રિયાગર્ભિત “ચતુર્વિશતિ જિનસ્તવ'
૨૪૯
(मन्दाक्रान्ता छन्दः) श्रीमत्पद्मप्रभ ! जिन ! भवान् भव्यपद्मकभानो ! पादानम्रान्न पुनरितरान् दुर्गतिद्वारतो यत् । नैतन्न्याय्यं तव खलु जने दर्शितप्रातिकूल्ये सौहार्द वा दधति सदृशी विश्रुता चित्तवृत्तिः ॥६।।
(दोधकवृत्तम्) विश्वजनीन ! सुपार्श्वजिनेन्दो !
वारिनिधे ! करुणारसराशेः । त्वद्गुणभावनयामतिमान्य :
स्वस्ति परं परयाऽपि सतुल्यम् ॥७॥
(भुजङ्गप्रयातम्) तवान्तःसभं देशनारम्भभाज:
स्फुरन्त्याद राभावितन्यासमन्तात् । जनः १०स्वेऽतिमानं चिरोपार्जितेन११ मलेनेव चन्द्रप्रभ ! प्रोज्झितात्मा ॥८॥
(पुष्पिताग्रा वृत्तम्) सुविधिजिन ! कदाचनापि पङ्को१२
द्भवसुभगौ सकलश्रियां निवासौ । न हृदयविषयं त्वदीयपादौ नियतमतोऽहमभाजनं शुभानाम् ॥९॥
(द्रुतविलम्बितम्) खरतराघनिदाघभवक्लम प्रशमवारिद ! देव ! नतात्मनाम् । भगवता भवता शुभमद्भुतं, चरितपूतमहीतल ! शीतल ! ॥१०॥
(उपजातिश्छन्दः) जलाञ्जलि दातुमना जन ! त्वं
बलीयसे चेद्भवशात्रवाय । वितीर्णलोकत्रयकम्पनाय
श्रेयांसमश्रर स्तरसस्तदानीम् ॥११॥
નિ, ઐભા. ૧-૩૨
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org