SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २४८८ નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ श्रीसागरचन्द्रसूरिविरचितं विविधच्छन्दोऽलङ्कृतं क्रियागुप्तकं च श्रीचतुर्विंशतिजिनस्तवनम् (मालिनी वृत्तम्) जगति जडिमभाजि व्यञ्जितापूर्वनीते ! प्रथमजनिततीर्थाभ्युनते ! नाभिसूते । जिन' ! वृजिनवितानध्वंसिनी तावकीन क्रमकमलनमस्यां 'काश्चनस्याभिलाषम् ॥१॥ (शिरवरिणी वृत्तम्) अपेतः 'कर्माब्धेरचलपरिचर्यापरिचयात् प्रतिष्ठामापन्नः शिवमजरमासाद्य परमम् । रजन्याः स्वामीव त्वमजित ! जिनास्मासु तमसः, समुच्छ्रायं छायादलिततपनीयाम्बुजरुचे ! ॥२॥ (वसन्ततिलका छन्दः) श्रीशम्भव ! त्रिभुवनाधिपते ! रयेण व्यालोलमिन्द्रियबलं बलवन्निगृह्य । निर्मूलितोच्चतममोहमहीरुहेण गम्भीर एष भगवन् ! भवता भवाब्धिः ॥३॥ (मञ्जुभाषिणी) भवतः स्वभावसुभगाङ्गचङ्गिम व्यवधानभीरुमनसो ऽभिनन्दन ! मरुतां गिरौ जननमज्जनोत्तरं नवबन्धुरा"भरणडम्बरं सुराः ॥४॥ (नोटकम्) यदि सिद्धिवधूपरिरम्भविधौ त्वरितोऽसि ततः सुमते ! सुमतिम् । विनिबर्हणमुल्बणमोहतते_स्तुहिनामलसद्गुणकेलिगृहम् ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy