SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ કુમુદચંદ્રાચાર્ય પ્રણીત “ચિકર દ્વાર્નાિશિકા' ૨૪૧ अहं मन्ये धन्ये नहि महिमभूयिष्ठ ! भवताभवांभोधि(मोप्युभयभुजहेलाभिरभितः । ललो दुर्लचो लघु लसति केशावलिनिभानिरेना येनांसे सलिलशबला शैवललता ॥७॥ ध्रुवं सा श्रीदेवीवरदमरुदेवा भवभवन्मुखाम्भोजक्रीडाकनकवलयौ खेलति मुदा । सदोपास्ते पार्थं हरिरिह रिंसा सलहमा (दिमा) कचव्याजाद्येनोज्वलतमतमालद्युतिततिः ॥८॥ विभो श्रुत्वा गङ्गां घनतरतरङ्गाम्बुतरलांत्रिलोकीजङ्गालां किल निपतनाभैरव भुवि । ध्रुवं साम्ये काम्ये त्वयि जयिनि तीर्थे कचलताछलान्मौलेः शृङ्गाल्लसति पतयालू रविसुता ॥९॥ त्रिलोकीतिग्मांशो ! मिलदमललावण्यलहरीपरीतं स्फीतं श्रीमुखसरसिजं ते विजयते । सदोपान्ते कान्ता चिकुरकुरलीनीलनलिनीविनीलालीना यभ्रमरतरुणीधोरणिरियम् ॥१०॥ जगदृश्वन्निश्वान्पवतु भवतः काञ्चनरुचौकपोले लोलन्ति ललितवलिता कुन्तललता । तपोलक्ष्मीलीलापरिणयमहापर्वणि कृताविचित्रापत्राली मृगमदमयीवाग(घ)दमनः ॥११॥ तदा सत्यं सत्त्वाच्छकटमुखभाजा स्मितमुख ! त्वया दधेऽनद्वानणगणमहासंयमभरः । यतः स्कन्धाबन्थे चिहुरनिवहश्रीपरिणतेकिणाः श्रेणीभूताः वृषभ ! विजयन्ते जिनपते ! ॥१२॥ अहं जाने हेलाहतवृजिननीरञ्जनजिन ! । प्रदीपस्तेस्वान्ते ज्वलति विमलः केवलमयः । समन्ताद्येनायं श्रवणविवरान्निर्गत हि तें:जनस्तोमः सोमानन ! घनविनीलो विलसति ॥१३॥ नि. अ. भा. १-३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy