SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ગૌતમસ્વામિસ્તવના કર્તા વજસ્વામી વિશે ૧ ૨૩ किं कर्पूरमयी सुचन्दनमयी पीयूषतेजोमयी कि चूर्णीकृतचन्द्रमण्डलमयी किं भद्रलक्ष्मीमयी ? । किं वाऽऽनन्दमयी कृपारसमयी किं साधुमुद्रामयी त्यन्तर्मे हृदि नाथ ! मूतिरमला नाऽभावि किंकिंमयी ? ||७|| अन्तःसारमपामपास्य किमु किं पार्थ्यव्रजानां रसं सौभाग्यं किमु कामनीयसुगुणश्रेणी मुषित्वा च किम् ? | सर्वस्वं शमशीतगोः शुभरुचेरौज्ज्वल्यमाच्छिद्य किं ? जाता मे हृदि योगमार्गपथिकी मूर्तिः प्रभो ! तेऽमला ||८|| ब्रह्माण्डोदरपूरणाधिकयशःकर्पूरपारीरजः पुजैः किं धवलीकृता तव तनुर्मद्ध्यानसद्मस्थिता । किं शुक्लस्मितमुद्गरैर्हतदलदुःकर्मकुम्भक्षरद्__ध्यानाच्छामृतवेणिभिः प्लुतधरा श्रीगौतम ! भ्राजते ॥९॥ किं त्रैलोक्यरमाकटाक्षलहरीलीलाभिरालिङ्गिता ? कि वोत्पन्नकृपासमुद्रमकरोद्गारोत्करम्बीकृता ? । किं ध्यानानलदह्यमाननिखिलान्तः कष्टकष्टावलीरक्षाभिर्धवलीकृता मम हृदि श्रीगौतम ! त्त्वत्तनुः ॥१०॥ इत्थं ध्यानसुधासमुद्रलहरीचूलाञ्चलान्दोलन क्रीडानिश्चलरोचिरुज्ज्वलवपुः श्रीगौतमो मे हृदि । भित्त्वा मोहकपाटसम्पुटमिति प्रोल्लासितान्तःस्फुर ज्ज्योतिर्मुक्तिनितम्बिनी नयतु मां सब्रह्मतामात्मनः ॥११॥ श्रीमद्गौतमपादवन्दनरुचिः श्रीवाङ्मयस्वामिनी मर्त्य क्षेत्रनगेश्वरी त्रिभुवनस्वामिन्यपि श्रीमती । तेजोराशिरुदात्तविंशतिभुजो यक्षाधिपः श्रीः सुराधीशाः शासनदेवताश्च ददतु श्रेयांसि भूयांसि नः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy