SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ૧ ૨ ૨ નિન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ श्रीवज्रस्वामिविरचितम् श्रीगौतमस्वामिस्तवम् (शार्दूलविक्रीडित छन्दः) स्वर्णाष्टाग्रसहस्रपत्रकमले पद्मासनस्थं मुनि स्फूर्जल्लब्धिविभूषितं गणधरं श्रीगौतमस्वामिनम् । देवेन्द्राधमरावलीविरचितोपास्ति समस्ताद्भुत श्रीवासातिशयप्रभापरिंगतं ध्यायामि योगीश्वरम् ॥१॥ किं दुग्धाम्बुधिगर्भगौरसलिलैश्चन्द्रोपलान्तर्दलैः ? किं किं श्वेतसरोजपुञ्जरुचिभिः किं ब्रह्मरोचिःकणैः ? । ' कि शुक्लस्मितपिण्डकैश्च घटिता किं केवलत्वामृतै मूर्तिस्ते गणनाथ ! गौतम ! हृदि ध्यानाधिदेवी मम ॥२॥ श्रीखण्डादिपदार्थसार्थकणिकां किं वर्तयित्वा सतां किं चेतांसि यशांसि किं गणभृतां निर्यास्य तद्वाक्सुधाम् । स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि सञ्चूर्ण्य किं ? __ मूर्तिस्ते विदधे मम स्मृतिपथाधिष्ठायिनी गौतम ! ॥३॥ नीरागस्य तपस्विनोऽद्भुतसुखवाताद् गृहीत्वा दलं तस्याः स्वच्छशमाम्बुधे रसभरं श्रीजैनमूर्तेर्महः । तस्या एव हि रामणीयकगुणं सौभाग्यभाग्योद्भवं __ मद्ध्यानाम्बुजहंसिका किमु कृता मूर्तिः प्रभो ! निर्मला ॥४॥ किं ध्यानानलगालितैः श्रुतदलैराभासिसद्भावना___ऽश्मोद्धृष्टैः किमु शीलचन्दनरसैरालेपि मूर्तिस्तव ? | सम्यग्दर्शनपारदैः किमु तप:शुद्धैरशोधि प्रभो ! मच्चित्ते दमिते जिनैः किमु शमेन्दुग्रावतश्चाघटि ॥५॥ किं विश्वोपकृतिक्षमोद्यममयी ? किं पुण्यपेटीमयी ? किं वात्सल्यमयी ? किमुत्सवमयी पावित्र्यपिण्डीमयी ? । किं कल्पद्रुमयी मरुन्मणिमयी कि कामदोग्धीमयी या धत्ते तव नाथ ! मे हृदि तनुः कां कां न रूपश्रियम् ? ||६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002105
Book TitleNirgrantha Aetihasik Lekh Samucchaya Part 1
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year2002
Total Pages378
LanguageGujarati
ClassificationBook_Gujarati & Articles
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy