SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२३ अन्य कर्म साहित्य ऐन्द्रो समृद्धिर्यदुपास्तिलभ्या, तं पार्श्वनाथं प्रणिपत्य भक्त्या । व्याख्यातुमीहे सुगुरुप्रसादमासाद्य कर्मप्रकृतिगभीराम् ॥ १ ॥ मलयगिरिगिरां या व्यक्तिरत्रास्ति तस्याः, किमधिकमिति भक्तिमेंऽधिगन्तु न दत्ते । वद वदन पवित्रीभावमुद्भाव्य भाव्यः, श्रम इह सफलस्ते नित्यमित्येव वक्ति ।। २॥ इह चूणिकृदध्वदर्शकोऽभून्मलयगिरिय॑तनोदकण्टकं तम् । इति तत्र पदप्रचारमात्रात्, पथिकस्येव ममास्त्वभीष्टसिद्धिः ।। ३ ॥ इसके बाद टीकाकार ने कर्मप्रकृतिकार के रूप में शिवशर्मसूरि का नामोल्लेख किया है। उपर्युक्त चणिकार तथा वृत्तिकार मलयगिरि ने कर्मप्रकृतिकार के नाम का कोई उल्लेख नहीं किया है । टीकाकार यशोविजयगणि ने शिवशर्मसूरि का नामोल्लेख इस प्रकार किया है : इह हि भगवान् शिवशर्मसूरिः कर्मप्रकृत्याख्यं प्रकरणमारिप्सुग्रन्थादौ विघ्नविघाताय शिष्टाचारपरिपालनाय च मङ्गलमाचरन् प्रेक्षावत्प्रवृत्तयेऽभिधेयप्रयोजनादि प्रतिपादयति । अन्त में टीकाकार ने ग्रन्थरचना के समय एवं अपनी गुरुपरम्परा के आचार्यों का उल्लेख करते हुए प्रस्तुत टीका समाप्त की है : ज्ञात्वा कर्मप्रपञ्चं निखिलतनुभृतां दुःखसन्दोहबीजं, तद्विध्वंसाय रत्नत्रयमयसमयं यो हितार्थी दिदेश । अन्तः संक्रान्तविश्वव्यतिकरविलसत्कैवलैकात्मदर्शः, स श्रीमान् विश्वरूपः प्रतिहतकुमतः पातु वो वर्द्धमानः ॥ १ ॥ सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहर्मणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासने भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, ___ ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥२॥ सूरिश्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, ___ कल्याणाद्विजयाभिधाः समभवस्तेजस्विनो वाचकाः । तेषामन्तिषदश्च लाभविजयप्राज्ञोत्तमाः शाब्दिक श्रेणिकीतितकार्तिकीविधुरुचिप्रस्पद्धिकीतिप्रथाः ॥ ३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002097
Book TitleJain Sahitya Ka Bruhad Itihas Part 4
Original Sutra AuthorN/A
AuthorMohanlal Mehta, Hiralal R Kapadia
PublisherParshwanath Shodhpith Varanasi
Publication Year1991
Total Pages406
LanguageHindi
ClassificationBook_Devnagari, History, Canon, Agam, Karma, Achar, & Philosophy
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy