________________
१४४
जैन साहित्य का बृहद् इतिहास व पीछा नहीं है उसका बीच कैसे हो सकता है ? आचारांग का यह वाक्य भी आत्मविषयक है । इससे मिलता-जुलता वाक्य गौडपादकारिका में इस प्रकार है : आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।
जन्ममरणातीत, नित्यमुक्त आत्मा का स्वरूप बताते हुए सूत्रकार कहते हैं : सव्वे सरा नियदृति । तक्का जत्य न विज्जइ, मई तत्थ न गाहिया। ओए, अप्पइट्ठाणस्स खेयन्ने-से न दोहे, न हस्से, न वट्ट, न तसे, न चउरंसे, न परिमंडले, न किण्हे, न नोले, न लोहिए, न हालिद्दे, न सुक्किले, न सरभिगंधे, न दुरभिगंधे, न तिते, न कडुए, न कसाए, न अंबिले, न महुरे, न कक्खडे, न मउए, न गुरुए, न लहुए, न सोए, न उण्हे, न निद्धे, न लुक्खे, न काउ, न रुहे, न संगे, न इत्थी, न पुरिसे, न अन्नहा, परिन्ने, सन्ने, उवमा न विज्जइ । अरूवी सत्ता, अपयस्स पयं नत्थि, से न सहे, न रूवे, न गंधे, न रसे, न फासे, इच्चेयावं ति वेमि ।२
ये सब वचन भिन्न-भिन्न उपनिषदों में इस प्रकार मिलते हैं :
'न तत्र चक्षुर्गच्छति न वाग् गच्छति न मनो, न विद्मो न विजानीमो यथैतद् अनुशिष्यात् अन्यदेव तद् विदितात् अथो अविदितादपि इति शुश्रुम पूर्वेषां ये नस्तद् व्याचचक्षिरे ।
'अशब्दमस्पर्शमरूपमव्ययम्, तथाऽरसं नित्यमगन्धवच्च यत् ।'४
'अस्थूलम्, अनणु, अह्रस्वम्, अदीर्घम्, अलोहितम्, अस्नेहम्, अच्छायम्, अतमो, अवायु, अनाकाशम्, असंगम्, अरसम्, अगन्धम्, अचक्षुष्कम्, अश्रोत्रम्, अवाग, अमनो; अतेजस्कम्, अप्राणम्, अमुखम्, अमात्रम्, अनन्तरम्; अबाह्यम्, न तद् अश्नाति किचन, न तद् अश्नाति कश्चन !'५
'नान्तःप्रज्ञम्, न बहिःप्रज्ञम, नोभयतःप्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम्, नाप्रज्ञम्, अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षणम्, अचिन्त्यम्, अव्यपदेश्यम् ।
१. प्रकरण २, श्लोक ६. २. आचारांग, १.५.६. ३. केनोपनिषद्, खं. १, श्लो०. ३. ४. कठोपनिषद्, अ. १, श्लो. १५. ५. बृहदारण्यक, ब्राह्मण ८, श्लोक ८. ६. माण्डुक्योपनिषद्, श्लोक ७.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org