________________
१३२ जैन एवं बौद्ध शिक्षा-दर्शन : एक तुलनात्मक अध्ययन ९६. स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन सननन्तरप्रत्ययेन जनितं तन्मनोविज्ञानम् ।
'न्यायबिन्दु', १/९ ९७. सर्वचित्तचैत्तानामात्मसंवेदनम् । वही, १/१० ९८. Buddhist Logic. Vol. ii, p. 31 ९९. भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति। 'न्यायबिन्दु', १/११ १००. या च सम्बन्धिनो धमाई भूतिधर्मिणि ज्ञायते।
सानुमानं परोक्षाणामेकान्तेनैव साधनम् ।। 'प्रमाणवार्तिक', २/६२ १०१. स्वस्मायिदं स्वार्थम् । 'न्यायबिन्दु' (टीका) २/२ १०२. परार्थानुमानं तु स्दृष्टार्थप्रकाशनम् । 'प्रमाणसमुच्चय', उद्धृत- 'द्वादशारनयचक्र',
भाग-१, परिशिष्ट, पृ०-१२५ १०३. शाब्देऽप्यप्रिायनिवेदनात् । प्रामाण्यं तत्र शब्दस्य। 'प्रमाणवार्तिक', १/३-४ १०४. 'संयुक्तनिकाय' (अनु०), भाग १, पृ० १६१. १०५. 'जातककालीन भारतीय संस्कृति', पृ० १००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org