________________
७८.
७९.
'इत्सिंग रेकर्ड', पृ० १७०-१७४.
'विनयपिटक' के पंचम खण्ड (डॉ० ओल्डनवर्ग संस्करण) के ९-१३ अध्याय, पालि टेक्स्ट सोसायटी संस्करण, उद्धृत, 'बौददर्शन मीमांसा', पं० बलदेव उपाध्याय 'बौद्धदर्शन मीमांसा', द्वितीय संस्करण, पं० बलदेव उपाध्याय, पृ०-३१८ ८१. 'ह्वेनसांग की भारत यात्रा' (अनु०), पृ०-५४.
८०.
८२.
८३.
८४.
८५.
८६.
८७.
शिक्षा-पद्धति
९३.
९४.
९५.
Scholastic debates were encouraged. Such learned assemblies were a noble feature of Buddhist education. Asian Dharina, Vol. 3, p. 1629. 'प्राचीन भारत का सामाजिक इतिहास', ओमप्रकाश, पृ० - २३१. 'मिलिन्दपन्हपालि', ओपम्मकथापन्ह, पृ० - २५६.
'मिलिन्दपन्ह', बहिरकथा, गाथा ३-४
'बौद्ध दर्शन मीमांसा', पं० बलदेव उपाध्याय, पृ० ४२. एक सवचनं एक विभज्जवचनापरं ।
ततियं पटिपुच्छेय्य, चतुत्थं पन ढापये । ।
यो च ते तत्थ तत्थ जानाति अनुधम्मतं । चतुपहस्स कुसलो, आहु भिक्खुं तथा विधं ॥ दुरासदो दुप्पसहो गंभीरो दुप्पधसियो । तत्थो अत्थे अनत्थो च उभयस्स होति कोविदो || अनत्थं परिवज्जेति अत्थं गण्हाति पण्डितो । अत्थाभिसमया धीरो पण्डितो ति पवुच्चति ।।
- 'अंगुत्तरनिकाय', उद्धृत 'जैनदर्शन और संस्कृति का इतिहास', 'विनयपिटक', राहुल सांकृत्यायन, पृ०-१४६
८८.
८९. 'संयुक्तनिकाय, सक्कसुत, पृ०१६४ प्रमाणमविसंवादी ज्ञानमर्थक्रियास्थितिः ।
९०.
अविसंवादनं शाब्देप्यभिप्रायनिवेदनात् ।। 'प्रमाणवार्तिक', २/ १.
१३१
९१. प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्तनम्। वही, २/४
९२. यथोपदर्शितार्थस्य क्रियायाः स्थितिः प्रमाणयोग्यता अविसंवादनम् । अतश्च यतो ज्ञानादर्थं परिच्छिद्यापि न प्रवर्तते, प्रवृत्तो वा कुतश्चित् प्रतिबन्धादेरर्थक्रियां नाधिगच्छति, तदपि प्रमाणमेव प्रमाणयोग्यतालक्षणस्याविसंवादस्य सत्त्वात् । 'प्रमाणवार्तिक' (मनोरथनन्दी टीका) १/३, पृ०-४
अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते। 'प्रमाणवार्तिक', २/५४
अभिप्रायाऽविसंवादादपि भ्रान्तेः प्रमाणता। वही, २ / ५६
संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना।
स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ।। वही, २/ १२४
Jain Education International
For Private & Personal Use Only
पृ०-३९९-४००.
www.jainelibrary.org