________________
शिक्षा-पद्धति
१२९
१७. आप्तवचनादाविर्भूतमर्थसंवेदनमागमः। 'प्रमाणनयतत्त्वालोक', ४/१ १८. अभिधेयं वस्तु यथावस्थितं यो जानीते, यथाज्ञानं चाभिधत्ते स आप्तः। वही, ४/४ १९. स च द्वेधा-लौकिको लोकोत्तरश्च। वही, ४/६ २०. लौकिको जनकादिः, लोकोत्तरस्तु तीर्थंकरादिः। वही, ४/७ २१. तं जहा- साहम्मोवणीते य वेहम्मोवणीते या ‘अनुयोगद्वार', ४५८ २२. संस्कारोबोधनिबन्धना तादित्याकारा स्मृतिः। ‘परीक्षामुख', ३/३ २३. दर्शनस्मरणकारणकं संकलनं प्रत्यभिज्ञानम्। वही, ३/५ २४. द्विविधं हि प्रत्यभिज्ञानं- तदेवेदमित्येकत्वनिबन्धनम् तादृशमेवेदमिति सादृश्यनिबन्धनं
च। 'प्रमाणपरीक्षा', पृ०-४२ २५. यावान् कश्चिद्धम: स सर्वः पावकजन्मैवापावकजन्मा वा न भवतीति सकलदेशकालव्याप्त्या
साध्यसाधनसम्बद्धोहापोहलक्षणो हि तर्क: प्रमाणयितव्यः। वही, पृ०-४४-४५ २६. नैगमसङ्ग्रहव्यवहारजूंसूत्रशब्दा नयाः।।
आद्यशब्दौ द्वित्रिभेदौ। 'तत्त्वार्थसूत्र', १/३४-३५ २७. वही, पृ०-६ २८. निर्देशस्वामित्वसाधनाऽधिकरणस्थितिविधानतः।
सत्संख्याक्षेत्रस्पर्शनकालाऽन्तरभावाऽल्पबहुत्वैश्च।। वही, १/७-८ २९-४२. वही, पृ०-९-११ ४३. वाचनाप्रच्छनानुप्रेक्षामायधर्मोपदेशाः। 'धर्मामृत' (अनगार), ९/२५ ४४. शब्दार्थशुद्धता द्रुतविलम्बिताधूनता च सम्यक्त्वम् ।
शुद्धग्रन्थार्थोभयदानं पात्रेऽस्य वाचना भेदः।। वही, ७/८३ ४५. प्रच्छनं संशयोच्छित्त्यै निश्चितद्रढनाय वा।
प्रश्नोऽधीति प्रवृत्त्यर्थत्वादधीतिरसावपि।। वही, ७/८४. ४६. साऽनुप्रेक्षा यदभ्यासोऽधिगतार्थस्य चेतसा।
स्वाध्यायलक्ष्य पाठोऽन्तर्जल्पामाऽत्रापि विद्यते।। वही, ७/८६
वही
४७. आम्नायो घोषशुद्धं यद् वृत्तस्य पविर्तनम
धर्मोपदेशः स्याद्धर्मकथा संस्तुतिमङ्गला।। वही, ७/८७ ४८. ४९. आक्खेवणी कहा सा विज्जाचरणमुवदिस्सदे जत्थ।
ससमयपरसमयगदा कथा दु विक्खेपणी णाम।। 'भगवती आराधना', ६५५ ५०. वही ५१. संवेयणी पुण कहा णाणचरित्ततवीरियइढिगदा।
णिव्वेयणी पुण कहा सरीरभोगे भवोघे या। वही, ६५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org