________________
१०० जैन एवं बौद्ध शिक्षा-दर्शन : एक तुलनात्मक अध्ययन
जिसके अन्तर्गत तीर्थङ्कर की स्तुति, यतिधर्म, श्रावक धर्म आदि का वर्णन किया गया था। तत्पश्चात् सुलसा, याज्ञवल्क्य आदि ने अनार्य वेदों की रचना की, जो आज
उपलब्ध है- 'आवश्यकचूर्णि', पृ० ११५; ‘सूत्रकृतांगचूर्णि", पृ०-१६. ७६. 'व्याख्याप्रज्ञप्ति', २/१
_ 'उत्तराध्ययन', ५६-अ ७८. 'अनुयोगद्वार', ४० ७९. 'नन्दीसूत्र', ७७, पृ०-१५५. ८०. 'स्थानांग', ९/२७. ८१. 'माध्यमिककारिका', २४/८. ८२. 'बौद्धदर्शन मीमांसा', पृ०-३९.
'संयुक्तनिकाय', ३, २५१, २६१, ३७१ ८४. जिधच्छा परमारोगा सङ्खारा परमादुखा।
एतं अत्वा यथाभूतं निव्वाणं परमं सुखं।। 'धम्मपद', २०३ ८५. 'जातक' (हिन्दी अनुवाद), जि० २, पृ० ४२५. ८६. वही, जि० ३, पृ० ३९७. ८७. 'प्राचीन भारत का सामाजिक इतिहास', पृ० २२६.
वही ८९. द्रष्टव्य, 'चूलमालुक्यसूत्त'- ६३, 'मज्झिमनिकाय' (अनु०) २५३-५५.
'पोठपादसुत्त', १/९; 'दीघनिकाय', पृ० ७१. ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः। अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडां च।। करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म।
अक्षिसदृशस्तु विद्वानंस्तेनैवोद्वेज्यते गाढ़मि ति।। 'अभिधर्मकोशभाष्य', पृ०-३२९. ९२. यथा चिकित्साशास्त्रं चतुहं- रोगो, रोगहेतुः, आरोग्य, भैषज्यमिति। एवमिदपि
शास्त्रं चतुर्दूहम- तद् यथा संसार: संसारहेतुः, मोक्षो, मोक्षोपाय इति। 'व्यासभाष्य',
२/१५. ९३. कोनु हासो किमानन्दो निच्चं पज्जलिते सति। 'धम्मपद', १४६. ९४. इदं खो पन भिक्खवे दुक्खसमुदयं अरियसच्य। योयं तण्हा पोन भविका नन्दिरागवहगता
तत्र तत्राभिनन्दिनी सेयमीदं कामतण्डा, भवतण्डा, विभवतण्डा। 'मज्झिमनिकाय',
महाहत्थिं पदोपमसूत। ९५. न तं दल्हं बन्धनमाहु धीरा यदायसं दारुजं पब्बजञ्च।
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा।। 'धम्मपद', ३४५. ९६. ये रागरत्तानुपतंति सोतं, सयं कतं मक्कटको व जालं। 'धम्मपद', ३४७.
९१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org