SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ २५. २६. तेनोपलब्धसिद्धिर्हि जीवन्मुक्तः प्रकथ्यते ।। (ख) विवेक चुडामणि । - गा. ९५-९६ (ग) ब्रह्मैवास्मीति सद्रत्या निरालम्बतया स्थितिः । योगशास्त्र, कल्याण साधना अंक पृ. निर्विकारतया वृत्या ब्रह्मकारतया पुनः । वृत्तिविस्मरणं सम्यक् समाधिरभिधीयते ।। Jain Education International (क) कलाषोडशकोपेतराजयोगस्य षोडश । सप्त चांगानि विद्यन्ते सप्तज्ञानानुसारतः ।। विचारमुख्यं तज्ज्ञेयं साधनं बहु तस्य च । धारणांगे द्विधा ज्ञेये ब्रह्मप्रकृति भेदतः ।। ध्यानस्य त्रीणि चांगानि विदुः पूर्वे महर्षयः । ब्रह्मध्यान विराध्यान चेशध्यानं यथाक्रमम् ।। ब्रह्मध्याने समाप्यन्ते ध्यानान्यन्यानि निश्चितम् । चत्वार्थ्यंगानि जायन्ते समाधेरिति योगिनः || सविचारं द्विधाभूतं निर्विचारं तथा पुनः । इत्थं संसाधनं राजयोगस्यांगानि षोडश ।। कृतकृत्यो भवत्याशु राजयोगपरो नरः । मन्त्र हठे लये चैव सिद्धिमासाद्य यत्नतः ।। पूर्णाधिकारमाप्नोति राजयोगपरो नरः । जैन साधना पद्धति में ध्यान योग योगोपनिषदः 'तेजोबिन्दूपनिषदि प्रथमोध्याय गा. ३५-३६' पृ. ५३ साधनं राजयोगस्य धारणाध्यानभूमितः । आरभ्यते समाधिर्हि साधनं तस्य मुख्यतः ।। समाधिभूमौ प्रथमं वितर्कः किल जायते । ततो विचार आनन्दानुगता तत्परा मता ।। अस्मितानुगता नाम ततोऽवस्था प्रजायते । विशेषलिंगं त्वविशेषलिंगं लिंगं तथालिंगमिति प्रभेदान् ।। वदन्ति दृश्यस्य समाधिभूमिविवेचनायां पटवो मुनीन्द्राः । हेया अलिंगपर्यन्ता ब्रह्माहमिति या मतिः ।। निर्विकल्पे समाधौ हि न सा तिष्ठति निश्चितम् । द्वैतभावास्तु निखिला विकंल्पश्च तथा पुनः । १३४ योगशास्त्र, उद्धृत, कल्याण साधना अंक, पृ. १३४ For Private & Personal Use Only २५ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy