SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ () सिद्ध-सिद्धान्त-पद्धति (गोरखनाथ) २/२६-२९ " " " " २/३० २१. (क) हकारः कीर्तितः सूर्यष्ठकारश्चंद्र उच्यते । सूर्यचंद्रमसोर्योगात् हठयोगो निगद्यते ।। सिद्ध-सिद्धान्त पद्धति (गोरखनाथ) (ख) द्वादशांगुलपर्यंतं नासाग्रे संस्थितं विधुम्। हृदये भास्करं देवं यः पश्यति स पश्यति ।। __ योग वासिष्ट 'निर्वाणप्रकरण' (उद्धृत श्रीयोगस्कौतुभ पृ.६८) २२. (क) षट्कर्मणा शोधनं च आसनेन भवेत् दृढम् । मुद्रया स्थिरता चैव प्रत्याहारेण धीरता ।। प्राणायामालाघवं च ध्यानात्प्रत्यक्षमात्मनः । समाधिना त्वलिप्तत्वं मुक्तिश्चैव न संशयः ।। योगशास्त्र, उद्धृत, साधना कल्याण अंक, पृ. १३२ (ख) तत्र धौति-बस्ति-नेति-त्राटक-नौलि-कपालभातिनामिकैः षट्कर्म भिर्देहशुद्धिः, आसनेन दृढता, मुद्रया स्थिरता, प्रत्याहारेण धीरता, प्राणायामैलघुता ध्यानेनात्मनः प्रत्यक्षम्, समाधिना च निलेपता, ततो मुक्तिः सम्पद्यते। पुराण पर्यालोचन (पं परि.) पृ. ३२७ २३. राजत्वात् सर्वयोगानां राजयोग इति स्मृतः । कल्याण साधना अंक, पृ. १३४ २४. (क) सृष्टिस्थितिविनाशानां हेतुता मनसि स्थिता । तत्सहायात्साध्यते यो राजयोग इति स्मृतः ।। अन्तःकरणभेदास्तु मनो बुद्धिरहंकृतिः।। चित्तञ्चेति विनिर्दिष्टाश्चत्वारो योगपारगैः ।। तदन्तःकरणं दृश्यन्नात्मा द्रष्टा निगद्यते । विश्वमेतत्तयोः कार्यकारणत्वं सनातनम् ।। दृश्यद्रष्ट्रोश्च सम्बन्धात्सृष्टिर्भवति शाश्वती। चांचल्यं चित्तवृत्तीनां हेतुमत्र विदुर्बुधाः ।।। वृत्तीर्जित्वा राजयोगः स्वस्वरूपं प्रकाशयेत् । विचारबुद्धः प्राधान्यं राजयोगस्य साधने ।। बह्मध्यानं हि तद् ध्यानं समाधिनिर्विकल्पकः । ध्यान परंपरा में साधना का स्वरूप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy