SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २२ १३. १४. १५. १६. १७. १८. श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ।। इति पुंसार्पिता विष्णोर्भक्तिश्चेन्नवलक्षणा । योगो हि बहुधा ब्रह्मन् भिद्यते व्यवहारतः । मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगकः । श्रीमद्भागवत, ७/५/२३-२४ १०३ उपनिषद् (ब्रह्म-विद्या- खन्ड) 'योगतत्त्वोपनिषद्' पृ. ३८ शास्त्रोक्तानां नाममन्त्राणां जपेन भगवद्रूपानां च ध्यानेन चित्तवृत्ति निरुध्य मुक्तिपथाप्रेसरणप्रकारो मन्त्रयोगः । तथा च भगवतो दिव्यानां नाम्ना रूपानां चावलम्बनेन चित्तवृत्तेर्निरोधाय यावत्यः क्रिया उपदिष्टाः सन्ति, ताः सर्वा एव मन्त्रयोगेऽन्तर्भवन्ति ॥ पुराणपर्यावलोचने (भा. १) पृ. ३२५- ६ गीता १७/१६ (क) भावसंशुद्धिरित्येतत् तपो मानसमुच्यते । (ख) आत्म-परीक्षणं हि नाम मनुष्यस्य प्रथमं समुन्नतेर्मूलम् । प्रबन्ध प्रकाश, भा. २, पृ. ५९ ( उद्धत मन्त्रयोग) पृ. ४१ (क) एतत्संख्यन्वितं मन्त्रं जीवो जपति सर्वदा । अजपा नाम गायत्री योगिनां मोक्षदा सदा ।। Jain Education International १०८ उपनिषद् (सा. ख.) 'योग चूडामणि उप.' पृ. ७० (ख) ध्यान योग रहस्य (स्वामि शिवानन्द) पृ. १२६-७ (ग) 'सोऽहं मंत्राध्याय पूर्ण' । आत्मा राम स्वयें होसी । आत्मप्रभा (द. ल. निरोखेकर) पृ. १३७ (घ) सोऽहं ध्यानें विषय हनन । सोऽहं ध्याने कर्म दहन | सोऽहं खंडी जन्म मरण । सोऽहं करी अजरामर ।। आत्मप्रभा (द. ल.. निरोखेकर) पृ. १३८ (क) कुण्डलिनी योग तत्त्व (दीवान गोकुलचंद कपूर) पृ. २३ (ख) मूलकन्दाद् ब्रह्मरन्ध्रपर्यंतं विस्तृतायां सुषुम्णानाड्यां याः षड् ग्रन्थयः सन्ति, ताः षट् चक्राण्युच्यते । योगक्रियाभिर्मूलाधारे स्थितामनुबुद्धां कुण्डलिनीं समुद्धोध्य षट्चक्रद्वारा सुषुम्णापथे प्रवाहितां कृत्वा ब्रह्मरन्ध्रोपरि सहस्रदले स्थिते परमशिवे लय एव लययोगस्योद्देश्यम् । पुराणपर्यालोचनम् भा. १ पृ. ३२७ ध्यान परंपरा में साधना का स्वरूप For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy