SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ९. १०. ११. १२. (क) सत्यं च समता चैव दमश्चैव न संशयः । अमात्सर्व क्षमा चैव ही स्तितिक्षाऽनसूयता ।। त्यागो ध्यानमथार्थत्वं धृतिश्च सततं स्थिरा । अहिंसा चैव राजेन्द्र सत्याकारास्त्रयोदशं ।। (ख) वर्जयेन्मधु मांसं च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् || (क) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।। यजुर्वेद ४० / २ (ख) इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति । यान्ति प्रमादमतन्द्राः || ऋग्वेद, ८/२/१८ (ग) न ऋते श्रान्तस्य सख्याय देवाः ।। ऋग्वेद, ४/३३/११ (घ) गीतारहस्य अथवा कर्मयोग शास्त्र (बाल गंगाधर तिलक) पृ. ५३ (च) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते संगोऽस्त्वकर्मणि ।। (घ) तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वांगानि सत्यमायतनम् । महाभारत, शान्तिपर्व, १६२ / ८-९ (क) ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः । १० योगोपनिषदः (विशिखिवाह्मणोपनिषद २३) पृ. १२७ (ख) विद्यां वाविद्यां च यस्तद् वेदोभयं स ह । अविद्याया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ।। १०८ उपनिषद, (ज्ञानखंड) 'इशावास्योपनिषद्' पृ. १७ (ग) आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ।। बृहदारण्यकोपनिषद्, २/४/५ (क) भजनं भक्तिः । (ख) भजन्ति अनया इति भक्तिः । (ग) भज्यते अनया इति भक्तिः । (घ) पा. सू. ३/३/९४ जैन साधना पद्धति में ध्यान योग Jain Education International मनुस्मृति, २/१७८ गीता, २/४७ १०८ उपनिषद् (ज्ञानखंड) 'केनोपनिषद्' पृ. २६ For Private & Personal Use Only कल्याण-भक्ति अंक, (गोरखपूर), पृ. ४१ २१ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy