SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (क) ऋग्वेद, १०/१०/१६ (ख) वैदिक साहित्य और संस्कृति (आ. बलदेव उपा.) पृ. ४९३ (ग) योगस्थः कुरु कर्माणि संगं त्यक्त्वा धनंजय। सिद्ध्यसिद्धयोः समो भूत्वा समत्वं योग उच्यते ।। गीता, २/४८ (घ) यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या सन्ति देवाः ।। ऋग्वेद, १/१६४/५० ६. यस्मादृते न सिध्यति यज्ञो विपश्चित्तश्चन । स धीनां योगमिन्वति ।। ऋग्वेद, १/१३/७ ७. (क) पशून् पाहि, गा मा हिंसीः, अजां मा हिंसीः । आबि (मेड) मा हिंसीः, इमं मा हिंसीः, द्विपादं पशुम् । मा हिंसीः एक शर्फ पशुम्, मा हिंस्यात् सर्वभूतानि ।। ३/४७-४८ (ख) मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम् । मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे ।। यजुर्वेद, ३६/१८ (क) योऽस्मान् दृष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः । __ अथर्ववेद, ३/२७/१ (ख) संगच्छध्वं संवदध्वंसं वो मनांसि जानताम् । देवा भागं यथा पूर्वेसंजानाना उपासते ।। समानी व आकूतिः समाना हृदयानि वः। समानमस्तु वो मनो यथा वः सुसहासति ।। ऋग्वेद, १०/१९१/२,४ (ग) संज्ञानं नः स्वेभिः संज्ञानं मरणेभिः । संज्ञानमश्विना युवमिहास्मासु नि यच्छतम्।। सं जानामहै मनसा सं चिकित्वा मा युत्स्महि मनसा दैव्येन । मा घोषा उत्थुर्बहुले विनिहते मेदुः पप्तदिन्द्रस्याहन्यागते ।। अथर्ववेद,७/५२/१-२ (घ) यनूनमश्यां गति मित्रस्य यायां पथा । अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ।। ऋग्वेद, ५/६४/३ २० ध्यान परंपरा में साधना का स्वरूप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy