SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ४८० (ग) विशिष्टनामकर्मोदयापादितवृत्तीनि शीर्यन्त इति शरीराणि । सर्वार्थ सिद्धि तत्त्वार्थ सूत्र टीका, २ / ३६ (घ) तत्त्वार्थ सूत्र २ / ३७-४९, २६, (पं. सुखलालजी) (ङ) उदारं स्थूलमिति यावत्, ततो भवे प्रयोजने वा ठत्रि औदारिकमिति भवेत् । तत्त्वार्थ वार्तिके २ / ३६ विक्रिया, सा तत्त्वार्थ वार्तिके २ / ३६ तत्त्वार्थ वार्तिके २ / ३६ ६. ४. (क) (ख) ७. कर्मणामिदं कर्मणां समूह इति वा कार्मणम् ।। (च) सूक्ष्म पदार्थनिज्ञानार्थमसंयमपरिजिहीर्षया वा प्रमत्त संयतेनाहियते निर्वर्त्यते तदित्याहारकम् ।। तत्तेजो निमित्तं तेजसि वा भवं तत्तैजसम् । कर्मणां कार्यं कार्मणम् । सर्वेषां कर्म निमित्तत्वेऽपि रूढिवशाद्विशिष्टविषये वृत्तिरसेवया । (छ) सर्वषां कार्मणत्वप्रसंग इति चेतः न, नानात्वं सिद्धिम् । निमित्तत्वात्। ... ५. (क) (ख) अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीर-विधकरणं प्रयोजनस्येति वैक्रियम् ।। आह्नियते तदित्याहारकम् । यत्तेजो निमित्तं तत्तैजसमिदम्, तेजसि भवं वा, तैजसमित्याख्यायते । Jain Education International परं परं सूक्ष्मम् । संज्ञा लक्षण प्रयोजनादि त्रिः पृथग् भूतानां शरीराणां सूक्ष्मगुणेन वीप्सानिर्देशं क्रियते परंपरम् ।। पण्णवणा पद २१ तदादीनि भाज्यानि युगपदेकस्याऽऽ चतुर्भ्यः । उरलाइपुग्गलाणं निबद्ध बज्झतयाण संबन्धं । कुसमं तं उरलाइ बंधणं नेयं । । (ग) औदारिकं स्थूलम्, ततः सूक्ष्मं वैक्रियिकम्, ततः सूक्ष्मं आहारकम्, ततः सूक्ष्मं तैजसम्, तैजसात्कार्मणं सूक्ष्ममिति । संघाइ उरलाइ पुग्गले तणगणं व दंताली । संघा बंधणमिव तणुनामेण पंचविहं । । तत्त्वार्थ वार्तिके २ / ३६ तत्त्वार्थ वार्तिके, २/३६ ८. (क) छव्विहे संघयणे पण्णतं तं जहा - सर्वार्थ सिद्धि २ / ३६ For Private & Personal Use Only सर्वार्थ सिद्धि २ / ३६ प्रतिनियतौ दारिकादितत्त्वार्थ वार्तिके २ / ३६ तत्त्वार्थ सूत्र २/३८ तत्त्वार्थ वार्तिके २ / ३७ सर्वार्थ सिद्धि २ / ३७ कर्मग्रन्थ १/३६ वइरोसभणारायसंघयणे, उसभ णारायसंघयणे, नारायसंघयणे, अद्धणाराय संघयणे, कीलियासंघयणे, छेवट्ठ संघयणे। ठाणे (सुत्तागमे ६/५७२ जैन साधना का स्वरूप और उसमें ध्यान का महत्त्व तत्त्वार्थ सूत्र २/४३ कर्मग्रन्थ १ / ३५ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy