SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ १५१ १५२ (ख) तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य । अस्यान्ते क्षीयते त्वघातिकर्माणि चत्वारि ।। लघुवर्णपंचकोद्गिरणतुल्यकालमवाप्य शैलेशीम्। क्षपयति युगपत् परितो, वेद्यायुर्नामगोत्राणि । । एग्गेण चिंताए जीवस्स णिरोहो परिष्कंदा भावो ज्झाणं णाम । (ख) १५६ (क) १५३ (क) पढमं जोगे जोगेसु वा, मयं बितियमेकजोगंमि । तइयं च कायजोगे सुक्कजोगंमि य चउत्थं । । (ख) यत्पृथक्त्ववितर्क तत्रियोगेषु प्रजायते । एकयोगस्यचैकत्ववितर्क चारुतान्वितम् ।। केवलकाययोगस्य ध्यानं सूक्ष्मक्रियं मतम् । समुच्छिन्नक्रियं तावदयोगस्य महात्मनः ।। १५७ तदेतद् द्विविधं तपोऽभिनवकर्मास्रवनिरोधहेतुत्वात्संवरकारणं प्राक्तकर्मरजोविधुनननिमित्तत्वान्निर्जराहेतुरपि भवति । । १५४ (क) सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा - अव्वहे असम्मोहे विवेगे विउस्सग्गे । योगशास्त्र ११ / ५६-५७ षट् खण्डागम, भा. ५, पृ. ८७ (ख) भगवतीसूत्र २५/७ (ख) ध्यान शतक गा. ९०-९२ १५५ (क) सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा खंती, मुत्ती, मद्दवे, अज्जवे ! स्थानांगसूत्र ४/१/१२ भगवतीसूत्र २५/७ ध्यान के विविध प्रकार आसवदाराए तह संसारासुहाणुभावं चा भवसंताणमणन्तं वत्थूणं विपरिणामं च । । Jain Education International सिद्धान्तसार संग्रह (नरेन्द्र सेनाचार्य) ११ / ६२-६३ सर्वार्थ सिद्धि ९/४४ सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहा पण्णत्ता, तं जहा - अणंतवत्तियाणुप्पेहा विप्पपरिणामाणुप्पेहा असुहाणुप्पेहा अवायाणुप्पेहा । स्थानांगसूत्र ( आत्मारामजी म. ) ४/१/१२ ध्यान शतक गा. ८३ स्थानांग सूत्र (आ. म. ) ४ / १ / १२ For Private & Personal Use Only ध्यान शतक गा. ८८ ४४३ www.jainelibrary.org
SR No.002078
Book TitleJain Sadhna Paddhati me Dhyana yoga
Original Sutra AuthorN/A
AuthorPriyadarshanshreeji
PublisherRatna Jain Pustakalaya
Publication Year1991
Total Pages650
LanguageHindi
ClassificationBook_Devnagari, Dhyan, & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy